________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [३], मूलं [१३१], नियुक्ति: [३१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचारावृत्तिः (शी०)
श्रुतस्क०२ चूलिका १ ईर्याध्य०३ उद्देशः ३
सूत्रांक
[१३१]
॥३८४॥
दीप अनुक्रम [४६५]
से मिक्खू वा० गा० दू० अंतरा से आमोसगा संपिंडिया गच्छिज्जा, ते णं आ० एवं बहज्जा--आव० स०! आहर एवं वत्थं वा ४ देहि निक्खिवाहि, तं नो दिजा निक्खिविजा, नो बंदिय २ जाइजा, नो अंजलि कट जाइजा, नो कलुपपडियाए जाइजा, धम्मियाए जायणाए जाइजा, तुसिणीयभावेण वा ते णं आमोसगा सर्य करणिजतिकट्ठ अकोसंति वा जाव उद्दविंति वा वत्थं वा ४ अञ्छिदिज वा जाव परिवविज वा, तं नो गामसंसारियं कुजा, नो रायसंसारियं कुजा, नो पर उबसंकमित्तु बूया-आउसंतो! गाहावई पए खलु आमोसगा उवगरणपडियाए सयंकरणिजतिक? अकोसंति वा जाव परिट्ठवंति वा, एयप्पगारं मणं वा वायं वा नो पुरओ कट्ट विहरिजा, अप्पुस्सुए जाव समाहीए तओ संजथामेव गामा० दूइ० ।। एयं खलु० सया जइ० (सू० १३१) त्तिबेमि ॥ समाप्तमीर्याख्यं तृतीयमध्यवनम् ॥२-१-३-३ स भिक्षुामान्तरे गच्छन् यदि स्तेनैरुपकरणं याच्येत तत्तेषां न समर्पयेत् , बलाग़लतां भूमौ निक्षिपेत् , न च चौरगृहीतमुपकरणं वन्दित्वा दीनं वा वदित्वा पुनर्याचेत, अपि तु धर्मकथनपूर्वकं गच्छान्तर्गतो याचेत तूष्णीभावेन वो|पेक्षेत, ते पुनः स्तेनाः स्वकरणीयमितिकृत्वैतत्कुर्युः, तद्यथा-आक्रोशन्ति वाचा ताडयन्ति दण्डेन यावजीवितात्त्याजहो यन्ति, वस्त्रादिकं वाऽऽच्छिन्युर्यावत्तत्रैव 'प्रतिष्ठापयेयुः' त्यजेयुः, तच्च तेषामेवं चेष्टितं न ग्रामे 'संसारणीय' कथनीय,
नापि राजकुलादी, नापि परं-गृहस्थमुपसंक्रम्य चौरचेष्टितं कथयेत्, नाप्येवंप्रकारं मनो वार्च वा सङ्कल्प्यान्यत्र गच्छे|| दिति, एतत्तस्य भिक्षोः सामन्यमिति ॥ तृतीयमध्ययनं समाप्तम् ॥
XSAXAS******
I||३८४॥
SARERatunintamational
~4834