SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१११] दीप अनुक्रम [ ४४५] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ ( मूलं + निर्युक्ति:+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [१], मूलं [१११], निर्युक्ति: [३१२] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः चार्येवैषा, यदुत-निर्व्याघातेनाप्राप्त एवाषाढ चतुर्मास के तृणफलकडगलकभस्ममात्र कादिपरिग्रहः किमिति १, यतो जातायां वृष्टौ बहवः प्राणिन:' इन्द्रगोपकचीयावक गर्दभकादयः 'अभिसंभूताः' प्रादुर्भूताः, तथा बहूनि 'बीजानि' अभिनवाडरितानि, अन्तराले च मार्गास्तस्य - साधोर्गच्छतो बहुप्राणिनो बहुवीजा यावत्ससन्तानका अनभिकान्ताश्च पन्थानः, अत एव तृणाकुलत्वान्न विज्ञाताः मार्गः, स साधुरेवं ज्ञात्वा न ग्रामाड्रामान्तरं यायात्, ततः संयत एव वर्षासु यथाऽवसरप्राप्तायां वसतावुपलीयेत वर्षाकालं कुर्यादिति ॥ एतदपवादार्थमाह से भिक्खू वा० सेज्जं गामं वा जाव रायहाणिं वा इमंसि खलु गामंसि वा जाव राय० नो महई विहारभूमी नो महई बियारभूमी नो सुलमे पीढफलगसिज्जासंथारगे नो सुलभे फासुए उँछे अहेसणिज्जे जत्थ बहवे समण० वणीमगा उवागया arreic य अचाइना बित्ती नो पत्ररस निक्खमणे जाव चिंताए, सेवं नचा तहष्पगारं गामं वा नगरं वा जाव यहाणि वा नो वासावासं उबलिजा || से भि० से जं० गामं वा जाव राय० इमसि खलु गामंसि वा जाय महई विहारभूमी महई वियार० सुलभे जत्थ पीड ४ सुलभे फा० नो जत्थ बहवे समण उवागमिस्संति वा अप्पाइन्ना वित्ती जावरायहाणि वा तओ संजयामेव वासावासं उवलिइज्जा | ( सू० ११२ ) स भिक्षुर्यत्पुनरेवं राजधान्यादिकं जानीयात्, तद्यथा-अस्मिन् ग्रामे यावद् राजधान्यां वा न विद्यते महती 'विहारभूमिः' स्वाध्यायभूमिः, तथा 'विचारभूमिः' बहिर्गमनभूमिः, तथा नैवात्र सुलभानि पीठफलहकशय्यासंस्तारकादीनि, तथा न सुलभः प्रासुकः पिण्डपातः, 'मुंडे'त्ति एषणीयः, एतदेव दर्शयति- 'अहेसणीजेत्ति यथाऽसावुदमादिदोषर For Penal Use Only ~466~ wor
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy