________________
आगम
(०१)
प्रत
सूत्रांक
[११६]
गाथा - १
दीप
अनुक्रम
[१२६ +
१२७]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [११६/गाथा - १],निर्युक्तिः [२१४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
समयं तत्थुवेहाए अप्पाणं विप्पसायए- अणन्नपरमं नाणी, नो पमाए कयाइवि । आयगुत्ते सया वीरे, जायामायाइ जावए ॥ १ ॥ विरागं रूवेहिं गच्छिजा महया खुएहि य, आगई गई परिष्णाय दोहिवि अंतेहिं अदिस्समाणेहिं से न छिजइ न भिज्जइ न उज्झइ न हमइ कंचणं सव्वलोए ( सू० ११६ )
समभावः समता तां तत्रोत्प्रेक्ष्य पर्यालोच्य समताव्यवस्थितो यद्यत्करोति येन केनचित्कारेणानपणीयपरिहरणं लजादिना जनविदितं चोपवासादि तत्सर्वं मुनिभावकारणमिति, (यदिवा समयम्-आगमं तत्रोत्प्रेक्ष्य यदागमोक्तविधिनानुष्ठानं तत्सर्वं मुनिभावकारणमिति भावार्थ:, तेन चागमोत्प्रेक्षणेन समतोत्प्रेक्षया वाऽऽत्मानं 'विप्रसादयेद्' विविधं प्रसादयेदागमपर्यालोचनेन समतादृष्टया वा आत्मानं विविधैरुपायैरिन्द्रियप्रणिधानाप्रमादादिभिः प्रसन्नं विदध्याद । आत्मप्रसन्नता च संयमस्थस्य भवति, तत्राप्रमादवता भाव्यमित्याह च- 'अणण्णपरम' मित्याद्यनुष्टुप् न विद्यतेऽन्यः परमः - प्रधानोऽस्मादित्यनन्यपरमः - संयमस्तं 'ज्ञानी' परमार्थवित् 'नो प्रमादयेत् तस्य प्रमादं न कुर्यात्कदाचिदपि, | यथा चाप्रमादवत्ता भवति तथा दर्शयितुमाह- 'आयगुत्ते' इत्यादि, इन्द्रियनोइन्द्रियात्मना गुप्तः आत्मगुप्तः 'सदा' सर्वकालं यात्रा - संयमयात्रा तस्यां मात्रा यात्रामात्रा, मात्रा च 'अच्छाहारो न सहे' इत्यादि, तयाऽऽत्मानं यापयेद्यथा विषयानुदीरणेन दीर्घकालं संयमाधारदेहमतिपालनं भवति तथा कुर्यादित्युक्तं भवति, उक्तं च-- "आहारार्थं कर्म कुर्याद निम्यं,
Eucatur intention
For Parts Only
~46~
yor