SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [१०], मूलं [१८], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक [५८] दीप श्रीआचा- बकमिजा २ अहे आरामंसि वा अहे उवस्सयंसि वा अप्पंडे जाव संताणए मंसगं मच्छर्ग भुचा अद्वियाई कंटए गहाय श्रुतस्क०२ राङ्गवृत्तिः से तमायाय एगतमवकमिज्जा २ अहे झामथंडिलंसि वा जाब पमधिय पमजिय परद्वविजा ॥ (सू०५८) चूलिका १ (शी०) | स भिक्षुर्यत्पुनरेवंभूतमाहारजातं जानीयात् , तद्यथा-'अंतरुच्छुअं वत्ति इक्षुपर्वमध्यम् 'इक्षुगंडिय'ति सपर्वेक्षुशकलंपिण्डैप०१ 'चोयगो' पीलितेक्षच्छोदिका 'मेरुक' त्यानं 'सालगति दीर्घशाखा 'डालगंति शाखैकदेशः 'सिंघलिन्ति मुद्रादीनां विध्वस्ता उद्देशः१० ॥३५४॥ फलिः 'सिंबलिथालगं'ति वल्यादिफलीनां स्थाली फलीनां वा पाकः, अत्र चैवंभूते परिगृहीतेऽप्यन्तरिश्वादिकेऽल्पमशनीयं बहुपरित्यजनधर्मकमिति मत्वा न प्रतिगृह्णीयादिति ॥ एवं मांससूत्रमपि नेयम्, अस्य चोपादानं कचिलूताद्युपश मनार्थ सद्वैद्योपदेशतो बाह्यपरिभोगेन स्वेदादिना ज्ञानाद्युपकारकत्वात्फलबद्दष्टं, भुजिश्चात्र बहिःपरिभोगार्थे नाभ्यव-13 सहारार्थे पदातिभोगवदिति । एवं गृहस्थामन्त्रणादिविधिपुद्गलसूत्रमपि सुगममिति, तदेवमादिना छेदसूत्राभिप्रायेण ग्रहणे सत्यपि कण्टकादिप्रतिष्ठापनविधिरपि सुगम इति ॥ से भिक्खू० सिया से परो अभिहट्ट अंतो पडिग्गहे बिलं वा लोणं उभियं वा लोणं परिभाइत्ता नीहट्ट दलाजा, तहपगार पडिगई परराहत्थंसि वा २ अफासुर्य नो पडि०, से आहश्च पडिगाहिए सिया तं च नाइदूरगए जाणिज्जा, से तमावाए तस्थ गछिजा २ पुष्वामेव आलोइजा-आउसोत्ति वा २ इमं किं ते जाणया दिन्नं उगाह अजाणया ?, से व भणिजानो खलु मे जाणया विनं, अजाणया दिन्नं, काम खलु आउसो ! इयाणि निसिरामि, तं मुंजह वा गं परिभाएह वा गं तं ३५४॥ परेहि समणुचार्य समणुसहूं तओ संजयामेव अँजिज वा पीइज वा, जंच नो संचाएइ भोत्तए वा पायए था साहम्मिया अनुक्रम [३९२] ~423~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy