________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [२], मूलं [११४],नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
%
%
%
प्रत सूत्रांक [११४]
%
5%
दीप
भावयेच्च यथैते विषयाः किम्पाकफलोपमास्त्रपुषीफलनिबन्धनकटवः, अतस्तदर्थे परिग्रहाग्रहयोगपराङ्मुखो भवेदिति, उत्तमधर्मपालनार्थमाह-'अणोम' इत्यादि, अवम-हीनं मिथ्यादर्शनाविरत्यादि तद्विपर्यस्तमनवमं तद्रष्टुं शीलमस्येत्यनवमदशी सम्बद्गर्शनज्ञानचारित्रवान् , एवम्भूतः सन् प्रजानुगां नन्दि निर्विन्दस्वेति सण्टङ्कः । यश्चानवमसंदी स किम्भूतो भवतीत्याह-निसन्न' इत्यादि, पापोपादानेभ्यः कर्मभ्यो निषण्णो-निर्विण्णः पापकर्मभ्यः पापकर्मसु वा कर्तव्येषु निवृत्त इतियावत् ॥ किं च
कोहाइमाणं हणिया य वीरे, लोभस्स पासे निरयं महंतं । तम्हा य वीरे विरए वहाओ, लिंदिज सोयं लभूयगामी ॥१॥ गंथं परिणाय इहऽज्ज ! धीरे, सोयं परिण्णाय चरिज दंते । उम्मज लड़े इह माणवेहि, नो पाणिणं पाणे समारभिज्जा ॥२॥
सि तिबेमि । द्वितीय उद्देशकः ३-२॥ क्रोध आदिर्येषां ते क्रोधादयः मीयते-परिच्छिद्यतेऽनेनेति मान-स्वलक्षणं अनन्तानुबन्ध्यादिविशेषः, क्रोधादीनां मानं क्रोधादिमानं, क्रोधादि यो मानो-गर्वः क्रोधकारणस्तं हन्यात् , कोऽसौ?-चीरः, द्वेषापनोदमुक्त्वा रागापनोदार्थमाह -लोहस्स' इत्यादि, लोभस्यानन्तानुबन्ध्यादेश्चतुर्विधस्थापि स्थितिं विपाकं च पश्य, स्थितिमहती सूक्ष्मसम्परायानुयायित्वाद् विपाकोऽप्यातिष्ठानादिनरकापत्तेमहान् , यत आगमः-"मच्छा मणुआ य सत्तर्मि पुढर्षि" ते प महा
%5
अनुक्रम [१२२
%
ॐ-15-
SHARERIEatin international
'कोहाइमाणं'.... एवं 'गंथं परिण्णाय'.... द्वे गाथे गाथा क्रम रहिते सम्पादिते मया तौ द्वे गाथे क्रम-युक्ते कारिते|
~42~