SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [२], मूलं [...१३], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: % प्रत श्रीआचा- राङ्गवृत्तिः (शी०) % सूत्रांक [१३] ॥३२९॥ दीप 3645-4-%%%25625 तेषां मध्येऽन्यतमो दोषः स्यात्, तद्यथा-आधाकर्म वा औद्देशिकं वा मिश्रजातं वा क्रीतकृतं वा उद्यतकं वा आच्छेद्यं श्रुतस्कं०२ वा अनिसृष्टम (टं वाऽ )भ्याहृतमि( तं वेति,) एतेषां दोषाणामन्यतमदोषदुष्टं भुजीत, स हि प्रकरणकत्र्तवमभिसंधार- चूलिका १ येत्-यथाऽयं यतिर्मताकरणमुद्दिश्यहायातः, तदस्य मया येन केनचित्प्रकारेण देयमित्यभिसन्धायाधाकर्मादि विदध्या-18 पिण्डैष०१ दिति, यदिवा यो हि लोलुपतया सङ्खडिप्रतिज्ञया गच्छेत् स तत एवाधाकर्माद्यपि भुञ्जीतेति ॥ किश्च-सङ्खडिनिमि-1 उद्देशः २ तमागच्छतः साधूनुद्दिश्य गृहस्थ ऐवंभूता वसतीः कुर्यादित्याह अस्संजए भिक्खुपडियाए खुड़ियदुवारियाओ महल्लियदुवारियाओ कुज्ञा, महल्लियदुवारियाओ खुड़ियदुवारियाओ कुजा, समाओ सिजाओ विसमाओ कुजा, विसमाओ सिजाओ समाओ कुजा, पवायाओ सिनाओ निवायाओ कुजा, निवायाओ सिजाओ पवायाओ कुजा, अंतो वा बहिं वा उवस्सथस्स हरियाणि छिदिय छिंदिय दालिय दालिय संथारगं संधारिजा, एस विलुंगयामो सिजाए, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखा वा पच्छासंखर्षि वा संखडि संखडिपडियाए नो अभिसं धारिजा गमणाए, एवं खलु तस्स भिक्खुस्स जाव सया जए (सू०१३) त्तिवेमि ।। पिण्डैषणाध्ययने द्वितीयः १-१-२ 'असंयतः' गृहस्थः स च श्रावकः प्रकृतिभद्रको वा स्यात्, तत्रासौ साधुप्रतिज्ञया क्षुद्रद्वारा:-सङ्कटद्वाराः सत्यस्ता | महाद्वाराः कुर्यात्, व्यत्ययं वा कायोपेक्षया कुर्यात् , तथा समाः शय्या-बसतयो विषमाः सागारिकापातभयात् कुर्यात् । साधुसमाधानार्थ वा व्यत्ययं कुर्यात् , तथा प्रवाताः शय्याः शीतभयानिवाताः कुर्यात्, ग्रीष्मकालापेक्षया वा व्यत्यय | ॥३२९॥ विदध्यादिति, तथाऽन्तः-मध्ये उपाश्रयस्य बहिर्वा हरितानि छित्त्वा छित्त्वा विदार्य विदार्य उपाश्रयं संस्कुयोत्, संस्ता अनुक्रम [..३४७] ~373~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy