________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [-], उद्देशक [H], मूलं [२२६...],नियुक्ति: [१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचा
श्रुतस्कं०२
राङ्गवृत्तिःला
सूत्रांक
GAHAR
उपोद्घातः
[२२६/ गाथा
(शी०) ॥३२॥
१७
एगविहो पुण सो संजमुत्ति अज्झत्थ बाहिरो यदुहा । मणवयणकाय तिविहो चउन्विहो चाउजामो ॥१२॥ पंच य महव्वयाई तु पंचहा राइभोअणे छट्ठा । सीलंगसहस्साणि य आयरिस्सप्पवीभागा ॥१३॥
अविरतिनिवृत्तिलक्षण एकविधः संयमः, स एवाध्यात्मिकबाह्यभेदाद् द्विधा भवति, पुनर्मनोवाकाययोगभेदानिविधः, स एव चतुर्यामभेदाचतुओं, पुनः पञ्चमहावतभेदात्पञ्चधा, रात्रीभोजनविरतिपरिग्रहाच पोढा, इत्यादिकया प्रक्रियया भिद्यमानो यावदष्टादशशीलाङ्गसहस्रपरिमाणो भवतीति ।। किं पुनरसी संयमस्तत्र तत्र प्रवचने पञ्चमहाव्रत-|| रूपतया भिद्यते ? इत्याह
आइक्खिउं विभइ विना चेव सुहतरं होई । एएण कारणेणं महब्बया पंच पन्नत्ता ॥ १४ ॥ संयमः पश्चमहात्रतरूपतया व्यवस्थापितः सन्नाख्यातुं विभक्तुं विज्ञातुं च सुखेनैव भवतीत्यतः कारणारंपञ्चमहानतानि प्रज्ञाप्यन्ते ॥ एतानि च पच महाव्रतानि अस्खलितानि फलवन्ति भवन्त्यतो रक्षायलो विधेयस्तदर्थमाह
तेसिं च रक्खणट्ठा य भावणा पंच पंच इकिक्के । ता सत्यपरिन्नाए एसो अभितरो होई ॥१५॥ हा 'तेषां च' महानतानामेकैकस्य तद्वृत्तिकल्पाः पञ्च पञ्च भावना भवन्ति, ताश्च द्वितीयाग्रश्रुतस्कन्धे प्रतिपाद्यन्तेऽतोऽयं शत्रपरिज्ञाध्ययनाभ्यन्तरो भवतीति ॥ साम्प्रतं चूडानां यथास्वं परिमाणमाहजावोग्गहपडिमाओ पढमा सत्तिकगा बिहअचूला। भावण विमुत्ति आयारपकप्पा तिन्नि इअ पंच ॥१६॥ १ अहारसगस्त निष्फत्ती प्र. एसो उ अब्भन्तरो होइ प्र.
अनुक्रम [३३४]
ASENACASS
|| ३२०॥
अत्र निर्युक्ते: क्रमस्य मुद्रण-शुद्धिः न दृश्यते..... [यहाँ नियुक्ति के क्रममें ४,...५,...६,... इत्यादि लिखा है, ये गलती है, ये क्रमांक- २८५,...२८६,...२८७,.. इत्यादि होना चाहिए क्योंकि पिछला नियुक्ति क्रम २८४ था, और आगे जाकर इसी सम्पादनमें द्वितीय अध्ययन से नियुक्ति गाथा क्रम २९८ से आरम्भ होता है |
~3554