________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा-१७],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
गाथा [१७]
दीप अनुक्रम [३३४]
श्रीआचा-1 वरणीयमोहनीयान्तरायात्मके तिष्ठतीति छद्मस्थ इत्येवंभूतोऽपि विविधम्-अनेकप्रकारं सदनुष्ठाने पराक्रममाणो न प्रमाद | उपधा०९ राङ्गवृत्तिः -कषायादिकं सकृदपि कृतवानिति ॥ किं च-स्वयमेव-आत्मना तत्त्वमभिसमागम्य विदितसंसारस्वभावः स्वयंबुद्धः सं
उद्देशका४ (शी०) |स्तीर्थप्रवर्त्तनायोद्यतवान् , तथा चोक्तम्-"आदित्यादिविबुधविसरः सारमस्यां त्रिलोक्यामारकन्दन्तं पदमनुपमं यच्छिवं
हावामुवाच । तीर्थ नाथो लघुभवभयच्छेदि तूर्ण विधत्स्वेत्येतद्वाक्यं त्वदधिगतये नो किमु स्थानियोगः ॥ १॥" इत्यादि,IRI ॥३१५॥
कथं तीर्थप्रवर्त्तनायोद्यत इति दर्शयति-'आत्मशुझ्या' आत्मकर्मक्षयोपशमोपशमक्षयलक्षणयाऽऽयतयोग-सुप्रणिहितं मनोवाकायात्मकं विधाय विषयकषायाद्युपशमादिभिनिवृत्तः-शीतीभूतः, तथा अमायावी-मायारहित उपलक्षणार्थवादस्याक्रोधाद्यपि द्रष्टव्यं, 'यावत्कथ मिति यावज्जीवं भगवान् पञ्चभिः समितिभिः समितः तथा तिसृभिर्गुप्तिभिर्गुप्तश्चासीदिति॥श्रुतस्कन्धाध्ययनोदेशकार्थमुपसंजिहीर्घराह-एषः-अनन्तरोक्तःशस्त्रपरिज्ञादेरारभ्य योऽभिहितः सोऽनुक्रान्त:अनुष्ठित आसेवनापरिज्ञया सेवितः, केन ?-श्रीवर्द्धमानस्वामिना 'मतिमता' ज्ञानचतुष्टयान्वितेन बहुशः-अनेकशोऽअति-|
ज्ञेन-अनिदानेन भगवता-ऐश्वर्यादिगुणोपेतेन, अतोऽपरोऽपि मुमुक्षुरनेनैव भगवदाचीर्णेन मोक्षप्रगुणेन पथाऽऽत्महित-18 समाचरन् रीयते-पराक्रमते, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति सुधर्मस्वामी जम्बूस्वामिने कथयति-सोऽहं ब्रवीमि येन
मया भगवद्वदनारविन्दादर्थजातं निर्यातमवधारितमिति ॥ उक्तोऽनुगमः सूत्रालापकनिष्पन्ननिक्षेपश्च ससूत्रस्पर्शनियुक्तिकः, साम्प्रतं नयाः, ते च नैगमसङ्ग्रहव्यवहारऋजुसूत्रशब्दसमभिरूदैवभूतभेदभिन्नाः सामान्यतः सप्त, ते चान्यत्र ॥३१५॥ सम्मत्यादी लक्षणतो विधानतश्च न्यक्षेणाभिहिता इति, इह पुनस्त एव ज्ञानक्रियानयान्तर्भावद्वारेण समासतःप्रो
~345