SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक ||१७|| दीप अनुक्रम [ २८१] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६/गाथा १७],निर्युक्ति: [२८४] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३०५ ॥ Eaton Inte उसे 'अदक्खु ॥ १७ ॥ अहाकर्ड न से सेवे सव्वसो कम्म अदक्खू । जं किंचि पावगं भगवं तं अकुव्वं वियडं भुञ्जित्था ॥ १८ ॥ णो सेवइ य परवत्थं परपाएवी से न भुञ्जत्था । परिवज्जियाण उमाणं गच्छइ संखडिं असरणयाए ॥ १९ ॥ मायणे असणपाणस्स नाणुगिद्धे रसेसु अपडिने । अच्छिपि नो पमज्जिज्जा नोवि य कंड्रयए मुणी गायं ॥ २० ॥ आकुट्टिः - हिंसा नाकुट्टिनाकुट्टिर हिंसेत्यर्थः किंभूताम् ? - अतिक्रान्ता पातकादतिपातिका निर्दोषा तामाश्रित्य, | स्वतोऽन्येषां चाकरणतया अव्यापारतया प्रवृत्त इति, तथा यस्य स्त्रियः स्वरूपतस्तद्विपाकतश्च परिज्ञाता भवन्ति, सर्व कमवहन्तीति सर्वकर्मावहाः सर्वपापोपादानभूताः स एवान्द्राक्षीत् स एव यथावस्थितं संसारस्वभावं ज्ञातवानिति, एतदुक्तं भवति स्त्रीस्वभावपरिज्ञानेन तत्परिहारेण च स भगवान् परमार्थदर्श्यभूदिति ॥ मूलगुणानाख्यायोत्तरगुण( णान् ) प्रचिकटयिषुराह - 'यथा' येन प्रकारेण पृष्ट्वा वाष्पृष्ट्वा वा कृतं यथाकृतम्-आधाकर्मादि नासौ सेवते, किमिति १ ५ यतः 'सर्वशः' सर्वैः प्रकारैस्तदासेवनेन कर्म्मणाऽष्टप्रकारेण बन्धमद्राक्षीत् दृष्टवान्, अन्यदप्येवंजातीयकं न सेवत * ॥ ३०५ ॥ | इति दर्शयति-यत्किञ्चित्यापकं पापोपादानकारणं तद्भगवान कुर्वन् 'विकटं' प्रासुकमभुङ्क-उपभुक्तवान् ॥ किंच-नो से For Para Use Only उपधा० ९ उद्देशका १ ~325~ rary.org
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy