________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६/गाथा-१६],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
HI
-
-
प्रत सूत्रांक ||१६||
-
दीप
सत्त्वाः सर्वगतिभाजः, ते च 'बाला'रागद्वेषाकलिताः स्वकृतेन कर्मणा पृथक्तया सर्वयोनिभाक्त्वेन च 'कल्पिताः' व्यवस्थिता इति, तथा चोक्तम्-"णस्थि किर सो पएसो लोए वालग्गकोडिमित्तोऽवि । जम्मणमरणाबाहा अणेगसो जत्थ णवि पत्ता ॥१॥" अपि च-रङ्गभूमिर्न सा काचिच्छुद्धा जगति विद्यते । विचित्रैः कर्मनेपथ्यैर्यत्र सवैन नाटितम् ॥२॥" इत्यादि । किं च-भगवांश्च-असौ वीरवर्द्धमानस्वाम्येवममन्यत-ज्ञातवान् सह उपधिना वर्तत इति सोपधिका-द्रव्यभावोपधियुक्तः, दुरवधारणे, लुप्यत एव-कर्मणा क्लेशमनुभवत्येव 'अज्ञों' बाल इति, यदिवा हुइँतौ यस्मात्सोपधिकः कर्मणा लुप्यते बालस्तस्मात्कर्म च सर्वशो ज्ञात्वा तत्कर्म प्रत्याख्यातवांस्तदुपादानं च पापकमनुष्ठान भगवान् वर्द्धमानस्वामीति ।। किं च-द्वे विधे-प्रकारावस्येति द्विविध, किं तत्-कर्म, तच्चेर्याप्रत्ययं साम्परायिकं च, तद्विविधमपि 'समेत्य' ज्ञात्वा 'मेधावी सर्वभावज्ञा, 'क्रियां' संयमानुष्ठानरूपां कर्मोच्छेत्रीमनीदृशीम्-अनन्यसहशी|माख्यातवान , किंभूतो?-ज्ञानी, केवलज्ञानवानित्यर्थः, किं चापरमाख्यातवानिति दर्शयति-आदीयते कर्मानेनेति
आदान-दुष्पणिहितमिन्द्रियमादानं च तत् स्रोतश्चादानस्रोतस्तत् ज्ञात्वा तथाऽतिपातस्रोतश्च उपलक्षणार्थत्वादस्य मृषावादादिकमपि ज्ञात्वा तथा 'योगं च मनोवाकायलक्षणं दुष्पणिहितं 'सर्वशः' सर्वेः प्रकारैः कर्मबन्धायेति ज्ञात्वा क्रियां संयमलक्षणामाख्यातवानिति सम्बन्धः ।। किं -
. अइवत्तिय अणाउहि सयमन्नेसिं अकरणयाए । जस्सिस्थिओ परिन्नाया सव्वकम्मावहा१ नास्ति किल स प्रदेशो लोके वालापकोटीमात्रोऽपि । जन्ममरणाबाया भनेकशो यत्र नैव प्राप्ताः ॥ १ ॥
अनुक्रम [२८०]
~324