________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६/गाथा-८],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सुत्राक
||९||
दीप अनुक्रम [२७३]
अंजु'त्ति काजुः ऋजोः संयमस्यानुष्ठानात, नागार्जुनीयास्तु पठन्ति-'पुट्ठो य सो अपुट्ठो व णो अणुचाइ पावगं भगवं'।
कण्ठयम् ॥ किं च-नैतद्वक्ष्यमाणमुक्कं वा एकेषाम्-अन्येषां सुकरमेव, नान्यैः प्राकृतपुरुषः कर्तुमलं, किं तत्तेन कृतमिति IC दर्शयति अभिवादयतो नाभिभापते, नाप्यनभिवादयन्यः कुप्यति, नापि प्रतिकूलोपसगैरन्यथाभावं यातीति दर्शयति
-दण्डैहतपूर्वः 'तत्र' अनार्यदेशादौ पर्यटन तथा 'लूषितपूर्वो हिंसितपूर्वः केशलुचनादिभिरपुण्यैः-अनार्यैः पापाचारैरिति॥ किं च
फरसाई दुत्तितिक्खाइ अइअच्च मुणी परकममाणे । आघायनहगीयाई दण्डजुद्धाई मुट्ठिजुद्धाइं ॥९॥ गढिए मिहुकहासु समयंमि नायसुए विसोगे अदक्खु । एयाइ से उरालाई गच्छइ नायपुत्ते असरणयाए ॥१०॥ अवि साहिए दुवे वासे सीओदं
अभुच्चा निक्खन्ते । एगत्तगए पिहियच्चे से अहिन्नायदंसणे सन्ते ॥ ११ ॥ 'परुषाणि' कर्कशानि बाग्दुष्टानि तानि चापरैर्दुःखेन तितिक्ष्यन्त इति दुस्तितिक्षाणि तान्यतिगत्य-अविगणय्य 'मुनिः' भगवान् विदितजगत्स्वभावः पराक्रममाणः सम्यक्तितिक्षते, तथा आख्यातानि च तानि नृत्यगीतानि च आख्यातनृत्यगीतानि तानि उदिश्य न कौतुकं विदधाति, नापि दण्डयुद्धमुष्टियुद्धान्याकर्ण्य विस्मयोत्फुल्ललोचन उबूषितरोमकूपो भवति, तथा 'प्र
~320