SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६/गाथा-१],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्राक ||१|| दीप अनुक्रम [२६५] X4%85%E चरमसमये तु मनुष्यगतिपश्चेन्द्रियजातित्रसवादरपर्याप्तकसुभगादेययशःकीर्तितीर्थकरत्वान्यतरवेदनीयायुष्कोचैर्गोत्राण्येता द्वादश तीर्थकृत् केषांचिन्मतेनानुपूर्वीसहितास्त्रयोदश अतीर्थकृच्च द्वादशैकादश वा क्षपयति, अशेषकर्मक्षयसमनन्तरमेव चास्पर्शवद्गत्या ऐक्कान्तिकात्यन्तिकानावाधलक्षणं सुखमनुभवन् सिद्धा(व्याख्यं लोकाप्रमुबतीत्ययं गाथातात्पर्यार्थः । साम्प्रतमुपसंहरस्तीर्थकरासेवनतः प्ररोचनता दर्शयितुमाहएवं तु समणुचिन्नं वीरवरेणं महाणुभाषेणं । जं अणुचरितु धीरा सिवमचलं जन्ति निव्वाणं ॥ २८४ ॥ 'एवम्' उक्तविधिना भावोपधानं-ज्ञानादि तपो वा वीरवर्द्धमानस्वामिना स्वतोऽनुष्ठितमतोऽन्येनापि मुमुक्षुणैतदनुष्ठेयमिति गाथार्थः ॥ समाप्ता ब्रह्मचर्याध्ययननियुक्तिः ॥ साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्- . अहासुयं वइस्सामि जहा से समणे भगवं उट्टाए । संखाए तंसि हेमंते अहुणो पव्वइए रीइत्था ॥१॥णो चेविमेण वत्थेण पिहिस्सामि तंसि हेमंते । से पारए आवकहाए, एयं खु अणुधम्मियं तस्स ॥२॥ चत्तारि साहिए मासे, बहवे पाणजाइया आगम्म । अभिरुज्झ कायं विहरिंसु, आरुसिया णं तत्थ हिंसिंसु ॥३॥ संवच्छरं साहियं मासं जं न रिकासि वत्थगं भगवं। अचेलए तओ चाइ तं वोसिज्ज वत्थमणगारे ॥४॥ मुद्रणदोषात् अत्र नियुक्ति: क्रम- २८४ पुन: लिखितम् नवम-अध्ययने प्रथम-उद्देशक: 'चर्या' आरब्धः, ~316~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy