________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [१], मूलं [२२६..., नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
(शी०)
[२२६]
दीप
श्रीआचा- दण्डं करोति, पुनर्द्वितीयसमये तिरश्चीनमालोकान्तात्कायप्रमाणमेवौदारिककार्मणशरीरयोगी कपाटयरकपाट विधत्ते, राङ्गवृत्तिः तृतीयसमये त्वपरदिक्तिरश्चीनमेव कार्मणशरीरयोगी मन्यानवन्मन्थानं करोति, अनुश्रेणिगमनाच्च लोकस्य प्रायशो | बहु पूरितं भवति, ततश्चतुर्थसमये कार्मणकाययोगेनैव मन्धान्तरालव्यापनात्सह निष्कुटैर्लोकः पूरितो भवति, पुनरने
उद्देशकः१ नैव क्रमेण पश्चानुपूर्ध्या समुद्घातावस्थां चतुभिरेव समयैरुपसंहरंस्तद्व्यापारवांस्तत्तद्योगो भवति, केवलं पष्ठसमये मन्धानमुपसंहरन्नौदारिकमिश्रयोगी स्यादिति, तदेवं केवली समुद्घातं संहृत्य प्रत्यर्य च फलकादिकं ततो योगनिरोधं विधत्ते, तद्यथा-पूर्व मनोयोगं बादरं निरुणद्धि, पुनर्वाग्योगं काययोगं च बादरमेवेति, पुनरनेनैव क्रमेण सूक्ष्ममनोयोगं निरु
णद्धि, ततः सूक्ष्मवाग्योग निरुणद्धि, ततः सूक्ष्मकाययोगं निरुन्धन् सूक्ष्मक्रियमप्रतिपाति तृतीय शुक्लध्यानभेदमा-18 ट्रारोहति, तन्निरोधे च व्युपरतक्रियमनिवर्ति चतुर्थ शुक्लध्यानमारोहति, तदारुढचायोगिकेवलिभावमुपगतः सन्नन्तमहत्तर है यावत्कालमजघन्योत्कृष्टमास्ते, तत्र चासौ येषां कर्मणामुदयो नास्ति तानि स्थितिक्षयेण क्षपयन् वेद्यमानासु चापरप्र
कृतिषु सङ्कामयन् क्षपयंश्च तावद्गतो यावविचरमसमयं, तत्र च द्विचरमसमये देवगतिसहगताः कर्मप्रकृतीक्षपयति, ताश्वेमाः-देवगतिस्तदानुपूर्वी वैक्रियाहारकशरीरतदङ्गोपाङ्गचतुष्टयमेतद्वन्धनसाताविति च, तथा तत्रैवापरा इमाः। क्षपयति, तद्यथा-औदारिकतैजसकार्मणानि शरीराणि एतद्वन्धनानि त्रीणि सङ्घातांश्च षट् संस्थानानि षट् संहननानि औदारिकशरीराङ्गोपाझं वर्णगन्धरसस्पर्शा मनुष्यानुपूर्व्यगुरुलघूपधातपराघातोच्छासप्रशस्ताप्रशस्तविहायोगतयस्तथाऽपयों-15 कप्रत्येकस्थिरास्थिरशुभाशुभसुभगदुर्भगसुस्वरदुःस्वरानादेयायश कीर्निनिर्माणानि तथा नीचैर्गोत्रमन्यतरवेदनीयमिति,
अनुक्रम [२६४]
Al३०
~315~