SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [२२६...],नियुक्ति : [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: उपधा०९ प्रत उद्देशका सूत्रांक [२२६] दीप अनुक्रम [२६४] श्रीआचा-1 प्रकृतीनां पन्धव्यवच्छेदं विधत्ते, ताश्चेमा:-देवगतिस्तदानुपूर्वी पञ्चेन्द्रियजातिक्रियाहारकेशरीरतदङ्गोपाङ्गानि तैजसरावृत्ति कार्मणशेरीरे चतुरस्रसंस्थानं वर्णगन्धरसस्पर्शागुरुलेधूपघातपराधांतोच्छासप्रशस्तविहायोगैतित्रसंवादरंपर्याप्तकप्रत्येक (शी०) स्थिरैशुभैसुभगंसुस्वरादेयनिर्माणतीर्थकरनामानि चेति, ततोऽपूर्वकरणचरमसमये हास्यरतिभयजुगुप्सानां बन्धन्यवच्छेदः, ॥२९९॥ हास्यादिषट्कस्य तूदयव्यवच्छेदश्च, सर्वकर्मणामप्रशस्तो (णां देशो) पशमनानिधत्तनिकाचनाकरणानि च व्यवच्छिद्यन्ते, तदेवमसंयतसम्यग्दृष्ट्यादिष्वपूर्वकरणान्तेषु सप्त काण्युपशान्तानि लभ्यन्ते, तत ऊर्यमनिवृत्तिकरणं, सच नवमो गुणः, तत्र व्यवस्थित एकविंशतीनां मोहप्रकृतीनामन्तरं कृत्वा नपुंसकवेदमुपशमयति, तदनन्तरं स्त्रीवेर्द, ततो| हास्यादिसप्तकं (पद), पुनः पुंवेदस्य बन्धोदयव्यवच्छेदः, तत ऊर्ध्वं समयोनावलिकाद्वयेन पुंवेदोपशमः, ततः क्रोधद्वयस्य पुनः सञ्चलनक्रोधस्यैवं मानत्रिकस्य मायात्रिकस्य च, ततः सवलनलोभं सूक्ष्मखण्डानि विधत्ते, तस्करणकालचरमसमये लोभद्यमुपशमयति, एवं चानिवृत्तिकरणान्ते सप्तविंशतिरुपशान्ता भवति, ततः सूक्ष्मखण्डान्यनुभवन् सूक्ष्मसम्परायो भवति, तदन्ते ज्ञानान्तरायदशकदर्शनावरणचतुष्कयशाकीत्युच्चैर्गोत्राणां बन्धव्यवच्छेदः, तदेवमष्टाविंशतिमोहप्रकृत्युपशमे सत्युपशान्तवीतरागो भवति, स च जघन्यत एक समयमुत्कृष्टतोऽन्तर्मुहर्स, तत्प्रतिपातश्च भवक्षयेणाद्धाक्षयेण वा स्यात् , स च यथाऽऽरूढो बन्धादिव्यवच्छेदं च यथा कृतवांस्तथैव प्रतिपतन्विधत्ते, कश्चित्र मिथ्या-1 स्वमपि गच्छेदिति, यस्तु भवक्षयेण प्रतिपतति तस्य प्रथमसमय एव सर्वकरणानि प्रवर्तन्ते, एकभव एव कश्चिद् वारद्वयमुपशमं विदध्यादिति । साम्प्रतं क्षपकनेणिव्वर्ण्यते-अस्याश्च मनुष्य एवाष्टवर्षोपरि वर्तमान आरम्भको भवति, स च % ॥२९९॥ % * ~313~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy