________________
आगम
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [२२६/गाथा-१२],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१] अंग सूत्र-[१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१२|| दीप अनुक्रम २५१]
SSCRACTRESS
ध्यानान्यतरोपेतः 'आयुःकालस्य मृत्युकालस्य 'पारगः' पारगामी स्थात्-यावदन्त्या उच्छासनिश्वासास्तावत्तद्विदध्यावर, एतन्मरणविधानकारी सिद्धिं त्रिविष्टपं वा प्रामुयादिति गतं भक्तपरिज्ञामरणं । साम्प्रतमिङ्गितमरणं श्लोका दिनोच्यतेतद्यथा-'प्रगृहीततरकं चेदं प्रकर्षण गृहीततरं प्रगृहीततरं तदेव प्रगृहीततरकम् , 'इद'मिति वक्ष्यमाणमिङ्गितमरणम्, एतद्धि भक्तप्रत्याख्यानात्सकाशानियमेन चतुर्विधाहारप्रत्याख्यानादिमितप्रदेशसंस्तारकमात्रविहाराभ्युपगमाच विशिष्ट
तरधृतिसंहननाद्युपेतेन प्रकर्षण गृह्यत इति, कस्यैतद्भवति ?-द्रव्यं-संयमः स विद्यते यस्यासौ द्रविकस्तस्य 'विजामानतो' गीतार्थस्य जघन्यतोऽपि नवपूर्वविशारदस्य भवति, नान्यस्येति, अत्रापीनितमरणे यत्संलेखनातृणसंस्ताराविकमभिहितं तत्सर्व वाच्यम् ॥ ११ ॥ अयमपरो विधिरित्याह-अयं स' इति सोऽयम् 'अपरः' अन्यो। भक्तप्रत्याख्यानाभिन्न इङ्गितमरणस्य 'धर्मो' विशेषो 'ज्ञातपुत्रेण' वीरवर्द्धमानस्वामिना सुप्ताहितः-उपलब्धः स्वाहितः, अस्य चानन्तरं वक्ष्यमाणत्वात्प्रत्यक्षासन्नवाचिनेदमाऽभिधानं, अत्रापीङ्गितमरणे प्रत्यादिको विधिः संलेखना च पूर्वबद्रष्टव्या, तथोपकरणादिकं हित्वा स्थण्डिलं प्रत्युपेक्ष्यालोचितप्रतिक्रान्तः पञ्चमहाव्रतारूढश्चतुर्विधमाहारं प्रत्याख्याय संस्तारके तिष्ठति, अयमत्र विशेषः-आत्मवर्ज प्रतिचारम्-अङ्गव्यापार विशेषेण जह्यात्-त्यजेत् 'त्रिविधत्रिविधेने'ति मनोवाकायैः कृतकारितानुमतिभिः स्वव्यापारव्यतिरेकेण परित्यजेत् , स्वयमेव चोद्वर्तनपरिवर्तनं कायिकायोगादिक || विधत्ते ॥ १२ ॥(सर्वथा प्राणिसंरक्षणं पौनःपुन्येन विधेयमिति दर्शयितुमाह
हरिपसु न निवजिजा, थण्डिलं मुणिया सए । विओसिज अणाहारो, पुटो तत्था
JAREauratollinalnnational
ForParaaEEDROIN
~298~