SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक ||९|| दीप अनुक्रम [२४८] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [२२६/गाथा -९],निर्युक्तिः [२७५] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र - [०१] अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) ॥ २९१ ॥ ** % %%% संसप्पगा य जे पाणा, जे य उड्डमहाचरा । भुञ्जन्ति मंससोणियं, न छणे न पमजए ॥ ९ ॥ पाणा देहं विहिंसन्ति, ठाणाओ नवि उन्भमे। आसवेहिं विवित्नेहिं, तिप्पमाणोऽहियास ॥ १० ॥ गन्धेहिं विवित्तेहिं, आउकालस्स पारए । पग्गहियतरगं चेयं, दविस्स वियाणओ ॥ ११ ॥ अयं से अवरे धम्मे, नायपुत्तेण साहिए। आयवज्जं पडीयारं, विजहिजा तिहा तिहा ॥ १२ ॥ संसर्पन्तीति संसकाः- पिपीलिकाक्रोष्ट्रादयो ये प्राणाः प्राणिनो ये चोर्द्धचरा-गृध्रादयो ये चाधश्वराः बिलवासित्वात्सर्पादयस्त एवंभूता नानाप्रकाराः 'भुञ्जन्ते' अभ्यवहरन्ति मांसं सिंहव्याघ्रादयः तथा शोणितं मशकादयः, तांश्च प्राणिन आहारार्थिनः समागतानवन्ति सुकुमारवद्धस्तादिभिर्न्न क्षणुयात् न हन्यात् न च भक्ष्यमाणं शरीरावयवं रजोहरणादिना प्रमार्जयेदिति ॥ ९ ॥ किं च-प्राणाः प्राणिनो देहं मम (वि) हिंसन्ति, न तु पुनर्ज्ञानदर्शनचारित्राणीत्यतस्त्यक्तदेहाशिनस्तानन्तरायभयान्न निषेधयेत्, तस्माच्च स्थानान्त्राप्युद्धमेत् नान्यत्र यायात्, किंभूतः सन् १आश्रवैः प्राणातिपातादिभिर्विषयकषायादिभिर्वा 'विविक्तैः' पृथग्भूतैर विद्यमानैः शुभाध्यवसायी तैर्भक्ष्यमाणोऽध्यमृतादिना तृप्यमाण इव सम्यतत्कृतां वेदनां तैस्तप्यमानो वाऽध्यासयेद् अधिसहेत ॥ १० ॥ किंचग्रन्थैः सबाह्याभ्यन्तरैः शरीररागादिभिः 'विविक्तैः' त्यक्तेः सद्भिर्ग्रन्थैर्वा-अङ्गानङ्गप्रविष्टेरात्मानं भावयन् धर्मशुक्ल Jain Education national For Personal & Prat Use Ont ~297~ विमो० ८ उद्देशकः ॥ २९१ ॥
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy