SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [८], मूलं [२२६/गाथा-१],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१] अंग सूत्र-०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१|| श्रीआचा- उक्तः सप्तमोद्देशकः, साम्पतमष्टम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेषु रोगादिसम्भवे कालपर्याया-|| विमो०८ रावृत्तिःगतं परिजेङ्गितमरणपादपोपगमविधानमुक्तम् , इह तु तदेवानुपूर्वीविहारिणां कालपर्यायागतमुच्यते इत्यनेन सम्बन्धेना(शी०) यातस्यास्योद्देशकस्यादिसूत्रमुच्यते उद्देशकद अनुष्टुप् ॥ अणुपुत्वेण विमोहाई, जाई धीरा समासज्ज । वसुमन्तो मइमन्तो, सव्वं ॥२८९॥ नच्चा अणेलिसं ॥ १॥ दुविहंपि विइत्ता णं, बुद्धा धम्मस्स पारगा । अणुपुव्वीइ सलाए, आरम्भाओ(य)तिउद्दई ॥२॥ कसाए पयणू किच्चा, अप्पाहारे तितिक्खए। अह भिक्खू गिलाइज्जा, आहारस्सेव अन्तियं ॥३॥ जीवियं नाभिकलिज्जा, मरणं नोवि पत्थए । दुहओऽवि न सज्जिज्जा, जीविए मरणे तहा ॥४॥ आनुपूर्वी-क्रम, तद्यथा-प्रवज्याशिक्षासूत्रार्थग्रहणपरिनिष्ठितस्यैकाकिविहारित्वमित्यादि, यदिवा आनुपूर्वी-संलेखनाक्रमश्चत्वारि विकृष्टानीत्यादि तया आनुपूा यान्यभिहितानि, कानि पुनस्तानि?-'विमोहानि' विगतो मोहो येषु येषां वा येभ्यो वा तानि तथा भक्तपरिशेङ्गितमरणपादपोपगमनानि यान्येवभूतानि यथाक्रममायातानि धीराः-अक्षोभ्याः|| समासाद्य-प्राप्य वसु-द्रव्यं संयमस्तद्वन्तो वसुमन्तः, तथा मननं मतिः-हेयोपादेयहानोपादानाध्यवसायस्तद्वन्तो मतिमन्तः, तथा 'सर्व' कृत्यमकृत्यं च ज्ञात्वा यद्यस्य वा भक्तपरिज्ञानादिकं मरणविधानमुचितं धृतिसंहननाद्यपेक्षयाऽनन्यस-13 CATECA*** दीप अनुक्रम २४०] WIn FHP ON अष्टम-अध्ययने अष्टम-उद्देशक: 'अनशन-मरण' आरब्ध:, ~293~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy