________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [७], मूलं [२२६],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२२६]
वा जाव रायहाणिं वा तणाई जाइजा जाव सन्धरिजा, इत्थवि समए कार्य च जोगं च ईरियं च पञ्चक्खाइजा, तं सच्चं सच्चावाई ओए तिन्ने छिन्नकहकहे आइयट्रे अणाईए चिच्चाणं भेउरं कार्य संविहुणिय विरूवरूवे परीसहोवसग्गे अस्सि विस्संभणाए भेरवमणुचिन्ने तत्थवि तस्स कालपरियाए, सेवि तत्थ विअन्तिकारए, इच्चेयं विमोहाययणं हियं सुहं खमं निस्सेसं आणुगामियं तिबेमि (सू० २२६)८-७॥ णमिति वाक्यालङ्कारे, यस्य भिक्षोरेवंभूतो-वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा-लायामि खत्वहमित्यादि यावत्तणानि संस्तरेत्, संस्तीर्य च तृणानि यदपरं कुर्यात्तदाह-अत्रापि समये-अवसरे न केवलमन्यत्रानुज्ञाप्य संस्तारकमारुह्य | सिद्धसमक्ष स्वत एवं पञ्चमहावतारोपणं करोति, ततश्चतुर्विधमप्याहारं प्रत्याचष्टे, ततः पादपोपगमनाय कार्य च-शरीरं| प्रत्याचक्षीत, तद्योगं च-आकुश्चनप्रसारणोन्मेनिहमेषादिकम् , तधेरणमीर्या तां च सूक्ष्मां कायवाग्गतां मनोगतां वाडप्रशस्तां प्रत्याचक्षीत, तब सत्यं सत्यवादीत्यायनन्तरोद्देशकवनेयम् । इतिब्रवीमिशब्दावपि क्षुण्णार्थाविति विमोक्षाध्ययनस्य सप्तमोद्देशकः समाप्तः ८-७॥
दीप अनुक्रम [२३९]
--
~292