________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [७], मूलं [२२५],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [२२५]
दीप
भिक्खूणं असणं वा ४ आहहु नो दलइस्सामि आहडं च नो साइजिस्सामि १, अहं च खलु तेण अहाइरित्तेण अहेसणिजेण अहापरिग्गहिएणं असणेण वा ४ अ. भिकङ्ग साहम्मियस्स कुजा वेयावडियं करणाए, अहं वावि तेण अहाइरित्तेण अहेसणिजेण अहापरिग्गहिएणं असणेण वा पाणेण वा ४ अभिकल साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि लाघवियं आगममाणे जाव सम्मत्तमेव समभि
जाणिया (सू० २२५) एतच्च पूर्व व्याख्यातमेव, केवलमिह संस्कृतेनोच्यते-यस्य भिक्षोरेवं भवति-वक्ष्यमाणम् , तद्यथा-अहं च खल्वन्येभ्योभिक्षुभ्योऽशनादिकमात्य दास्याम्यपराहृतं च स्वादयिष्यामीत्येको भङ्गका १, तथा यस्य भिक्षोरेवं भवति, तद्यथा-अहं| च खल्वन्येभ्योऽशनादिकमाहृत्य दास्याम्यपराहतं च नो स्वादयिष्यामीति द्वितीयः २ यस्य भिक्षोरेवं भवति, तद्यथाअहं च खल्वन्येभ्योऽशनादिकमाहृत्य नो दास्याम्यपराहृतं च स्वादयिष्यामीति तृतीयः ३ तथा यस्य भिक्षोरेवं भवति, तद्यथा-अहं च खल्वन्येभ्यो भिक्षुभ्योऽशनादिकमाहृत्य नो दास्थाम्यपराहृतं च नो स्वादयिष्यामीति चतुर्थः ४ । इत्येवं| चतुर्णामभिग्रहाणामन्यतरमभिग्रहं गृह्णीयात् , अथवा एतेषामेवाद्यानां त्रयाणां भङ्गानामेकपदेनैव कश्चिदभिग्रहं गृह्णी
CCCCXX
अनुक्रम [२३८]
SC-CACAकटकन
~290~