________________
आगम
(०१)
प्रत
सूत्रांक
[२२४]
दीप
अनुक्रम
[२३७]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [७], मूलं [२२४],निर्युक्ति: [२७५]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा
राङ्गवृत्तिः
(शी०)
॥ २८७ ॥ ७
फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अ
चेले लाघवियं आगममाणे जाव समभिजाणिया ( सू० २२४ )
स एवं कारणसद्भावे सति वस्त्रं विभृयादथवा नैवासी जिह्रेति, ततोऽचेल एव पराक्रमेत, तं च तत्र संयमेऽचेलं पराक्रममाणं भूयः पुनस्तृणस्पर्शाः स्पृशन्ति-उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाः स्पृशन्तीति तथैकतरानन्यतरांश्च विरूपपान् स्पर्शानुदीर्णानधिसहते असाव चेलोऽचेल लाघवमागमयन्नित्यादि गतार्थं यावत् 'सम्मत्तमेव समभिजाणिय'त्ति ।। किं च-प्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहं गृह्णीयात्, तद्यथा-अहमन्येषां प्रतिमाप्रतिपन्नानामेव किञ्चिद्दास्यामि, तेभ्यो वा ग्रहीष्यामीत्येवमाकारं चतुर्भङ्गिकयाऽभिग्रहविशेषमाह
Eucation Internation
जस्स णं भिक्खुस्स एवं भवइ-अहं च खलु अन्नेसिं भिक्खूणं असणं वा ४ आहड दलइस्सामि आहडं च साइजिस्सामि १ जस्स णं भिक्खुस्स एवं भवइ- अहं च खल अन्नेसिं भिक्खूणं असणं वा ४ आहद्दु दलइस्सामि आहडं च नो साइस्सामि २ जस्स णं भिक्खुस्स एवं भवइ- अहं च खल्लु असणं वा ४ आहद्दु नो दलइस्लामि आहडं च साइजिस्सामि ३ जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अन्नेसिं
For Parts Only
~289~
विमो० ८
उद्देशका ७
॥ २८७ ॥
any org