________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [६], मूलं [२२२],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२२२]]
दीप अनुक्रम [२३५]
श्रीआचा- प्रयोजनानि यस्य स तथा, उपरतव्यापार इत्यर्थः, तथा आ-समन्तादतीय इतो-गतोऽनाधनन्ते संसारे आतीतः न
विमो०८ रामवृत्तिः आतीतः अनातीतः, अनादत्तो वा संसारो येन स तथा, संसारार्णवपारगामीत्यर्थः, स एवम्भूत इङ्गितमरणं प्रतिपद्यते,
उद्देशक (शी०) || विधिना 'त्यक्त्वा' प्रोज्झ्य स्वयमेव भिद्यते इति भिदुरं-प्रतिक्षणविशरारं 'कार्य' कर्मवशाग्रहीतमौदारिकं शरीरं त्यक्त्वा,
तथा 'संविधूय' परीपहोपसर्गान् प्रमध्य 'विरूपरूपान्' नानाप्रकारान् सोढ़ा 'अस्मिन् सर्वज्ञप्रणीत आगमे 'विस्रम्भ-15 ॥२८॥
णतया' विश्वासास्पदे तदुक्तार्थाविसंवादाध्यवसायेन भैरवं-भयानकमनुष्ठानं कीवर्दुरध्यवसमिङ्गितमरणाख्यमनुचीर्णवान्18 अनुष्ठितवानिति, तच्च तेन यद्यपि रोगातुरतया व्यधायि तथापि तत्कालपर्यायागततुल्यफलमिति दर्शयितुमाह-'त-15
त्रापि' रोगपीडाऽऽहितेङ्गितमरणाभ्युपगमेऽपि, न केवलं कालपर्यायेणेत्यपिशब्दार्थः, 'तस्य' कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्मक्षयस्योभयत्र समानत्वादिति, आह च-'सेवि तत्थ वियंतिकारए' इत्यादि पूर्ववद्गतार्थम् , इतिअवी[मिशब्दावपि क्षुण्णार्थाविति विमोक्षाध्ययनस्य षष्ठोदेशकः समाप्तः॥
उक्तः षष्ठोद्देशकः, साम्प्रतं सप्तमव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके एकत्वभावनाभावि-13 |तस्य धृतिसंहननायुपेतस्येङ्गितमरणमभिहितम्, इह तु सैवैकत्वभावना प्रतिमाभिनिष्पाद्यत इतिकृत्वाऽतस्ताः प्रतिपा-15 द्यन्ते, तथा विशिष्टतरसंहननोपेतश्च पादपोपगमनमपि विदध्यादित्येतच्चेत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
| २८६॥ जे भिक्खू अचेले परिखुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं
अष्टम-अध्ययने सप्तम-उद्देशक: 'पादपोपगमन' आरब्ध:,
~287