SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२२२] दीप अनुक्रम [२३५] ११___ [भाग-2] “आचार”मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [६], मूलं [२२२],निर्युक्ति: [२७५] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः श्रीआचा- तु द्विधा - जलपत्तनं स्थलपत्तनं च, जलपत्तनं यथा काननद्वीपः, स्थलपत्तनं यथा मथुरा, 'द्रोणमुखं' जलस्थलनिर्गमराङ्गवृत्तिः प्रवेशं यथा भरुकच्छं तामलिप्ती वा, 'आकरो' हिरण्याकरादिः, 'आश्रमः' तापसावसथोपलक्षित आश्रयः, 'सन्निवेशः' यात्रा(शी०) ४ समागतजनावासो जनसमागमो वा 'नैगमः' प्रभूततरवणिग्वर्गावासः 'राजधानी' राजाधिष्ठानं राज्ञः पीठिकास्थानमि* त्यर्थः, एतेष्वेतानि वा प्रविश्य तृणानि याचेत, ततः किमित्याह -संस्तारकाय प्रासुकानि दर्भवीरणादिकानि कचिद्रामादौ ॥ २८५ ॥ ४| तृणस्वामिनमशुषिराणि तृणानि याचित्वा स तान्यादायैकान्ते गिरिगुहादावपक्रामेद्गच्छेदेकान्तं-रहोऽपक्रम्य च प्रासुकं ॐ महास्थण्डिलं प्रत्युपेक्षते, किम्भूतं तद्दर्शयति-अल्पान्यण्डानि कीटिकादीनां यत्र तदल्पाण्डं तस्मिन् अल्पशब्दोऽत्राभावे वर्त्तते, अण्डकरहित इत्यर्थः, तथाऽल्पाः प्राणिनो द्वीन्द्रियादयो यस्मिन् तत्तथा, तथा अल्पानि बीजानि नीवारश्यामाकादीनां यत्र तत्तथा, तथा अल्पानि हरितानि दूर्वाप्रवालादीनि यत्र तत्तथा, तथाऽल्पावश्याये - अधस्तनोपरितनावश्यायविप्रुवर्जिते, तथाऽल्पोदके-भौमान्तरिक्षोदकरहिते, तथोत्तिङ्गपनकोदकमृत्तिका मर्कटसन्तानरहिते, तत्रोत्तिङ्गः- पिपीलिकासन्तानकः पनको भूम्यादावुल्लिविशेषः उदकमृत्तिका -अचिराप्कायाद्रीकृता मृत्तिका मर्कटसन्तानको लूतातन्तुजालं, तदेवम्भूते महास्थण्डिले तृणानि संस्तरेत्, किं कृत्वा । - तत् स्थण्डिलं चक्षुषा प्रत्युपेक्ष्य २, वीप्सया भृशभावमाहू, | एवं रजोहरणादिना प्रमृज्य २, अत्रापि वीप्सया भृशार्थता सूचिता, संस्तीर्य च तृणाम्युच्चारप्रस्त्रवणभूमिं च प्रत्युपेक्ष्य पूर्वाभिमुखसंस्तारकगतः करतलललाटस्परिधृतरजोहरणः कृतसिद्धनमस्कारः आवर्त्तितपञ्चनमस्कारोऽत्रापि समये अपिशदादन्यत्र वा समये 'इत्वर' मिति पादपोंपगमनापेक्षया नियतदेशप्रचाराभ्युपगमादिङ्गितमरणमुच्यते, न तु पुनरित्वरं Eaton Interivationa For Penal Use Only ~285~ -विमो० ८ उद्देशकः ६ ॥ २८५ ॥ www.landbrary.org
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy