________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [५], मूलं [२१६],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
%
प्रत सूत्रांक [२१६]
दीप अनुक्रम २२९]
माणोद्मादिना दोषेण दुष्टमेतत् ?, तत्राभ्याहृतमिति ज्ञात्वाऽभ्याहृतं च प्रतिषेधयेत् , तद्यथा--आयुष्मन् गृहपते! न खल्वे-15
तम्ममाभिहतमभ्याहृतं च कल्पते अशनं भोक्तुं पानं पातुमन्यद्वैताकारमाधाकम्मादिदोषदुष्ट न कल्पते, इत्येवं तं गृहपतिं दानायोद्यतमाज्ञापयेदिति, पाठान्तरं वा "तं भिक्खु केइ गाहावई उवसंकमित्तु बूया-आउसंतो समणा! अहन्नं| तव अढाए असणं वा ४ अभिहर्ड दलामि, से पुवामेव जाणेजा-आउसंतो गाहाबई। जन्नं तुम मम अडाए असणं वा ४ अभिहई चेतेसि, णो य खलु मे कप्पइ एयप्पगारं असणं वा ४ भोत्तए वा पायए वा, असे वा तहप्पगारे"त्ति,
कण्ठय, तदेवं प्रतिषिद्धोऽपि श्रावकसंज्ञिप्रकृतिभद्रकमिध्यादृष्टीनामन्यतम एवं चिन्तयेत्, तद्यथा-एष तावत् ग्लानो टन शक्नोति भिक्षामटितुं न चापरं कञ्चन ब्रवीति तदस्मै प्रतिषिद्धोऽप्यहं केनचिच्छझना दास्यामीत्येवमभिसन्धायाहारादिकं ढौकयति, तत्साधुरनेषणीयमितिकृत्वा प्रतिषेधयेत् ॥ किं च- .
जस्स णं भिक्खुस्स अयं पगप्पे-अहं च खल पडिन्नत्तो अपडिन्नत्तेहिं गिलाणो अगिलाणेहिं अभिकंख साहम्मिएहिं कीरमाणं वेयावडियं साइजिस्सामि, अहं वावि खलु अप्पडिन्नत्तो पडिन्नत्तस्स अगिलाणो गिलाणस्स अभिकंख साहम्मियस्स कुज्जा वेयावडियं करणाए आहहु परिन्नं अणुक्खिस्सामि आहडं च साइज्जिस्सामि १, आहदु परिन्नं आणक्खिस्सामि आहडं च नो साइज्जिस्सामि २, आहहु परिन्नं नो आण
%
Auditurary.com
~276