________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [५], मूलं [२१६],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
श्रीआचारावृत्तिः (शी०)
विमो०८ उद्देशका
सूत्रांक
[२१६]]
॥२८
॥
दीप अनुक्रम २२९]
मभिजाणिया, जस्स णं भिक्खुस्स एवं भवइ-पुट्ठो अवलो अहमसि नालमहमंसि गिहतरसंकमणं भिक्खायरियं गमणाए, से एवं वयंतस्स परो अभिहडं असणं वा ४ आहहु दलइजा, से पुवामेव आलोइजा-आउसंतो! नो खलु मे कप्पइ अभिहडं
असणं ४ भुत्तए वा पायए वा अन्ने वा एयप्पगारे (सू० २१६) तत्र विकल्पपर्युषितः स्थविरकल्पिको जिनकल्पिको वा स्यात् , कल्पद्वयपर्युषितस्तु नियमाजिनकल्पिकपरिहारविशुMIद्धिकयथालन्दिकप्रतिमाप्रतिपन्नानामन्यतमः, अस्मिन् सूत्रेऽपदिष्टो यो भिक्षुर्जिनकल्पिकादिर्वाभ्यां वस्त्राभ्यां पर्युषितो
वस्त्रशब्दस्य सामान्यवाचित्वादेका क्षौमिकोऽपर औणिक इत्याभ्यां कल्पाभ्यां पर्युषितः-संयमे व्यवस्थितः, किम्भूताभ्यां कल्पाभ्यां ?-पात्रतृतीयाभ्यां पर्युषित इत्याद्यनन्तरोद्देशकवन्नेयं यावत् 'नालमह मंसि'त्ति स्पृष्टोऽहं वातादिभी रोगैः 'अबलः असमर्थः 'नालं' न समर्थोऽस्मि गृहाग्रहान्तरं सङ्कमितुं, तथा भिक्षार्थ चरणं चर्या भिक्षाचर्या तद्गमनाय 'नालं' न समर्थ इति, तमेवम्भूतं भिक्षुमुपलभ्य स्याद्गृहस्थ एवम्भूतामात्मीयामवस्थां वदतः साधोरवदतोऽपि परो गृहस्थादिरनुकम्पाभक्तिरसाहृदयोऽभिहृतं-जीवोपमर्दनिवृत्त, किं तद्-अशनं पानं खादिम स्वादिमं चेत्यारादाहृत्य तस्मै साधवे 'दलएजत्ति दद्यादिति । तेन च ग्लानेनापि साधुना सूत्रार्थमनुसरता जीवितनिपिपासुनाऽवश्यं मर्त्तव्यमित्यध्यवसानायिना किं विधेयमित्याह-स जिनकल्पिकादीनां चतुर्णामप्यन्यतमः पूर्वमेव-आदावेव 'आलोचयेत्' विचारयेत् , कतरे
~2754