SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [२१०] दीप अनुक्रम [२२३] ११___ [भाग-2] “आचार”मूलं - अंगसूत्र - १ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [३], मूलं [२१०],निर्युक्तिः [२७५] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः (शी०) श्रीआचा-४ महामुनिराह-भो गृहपते ! न खलु मे कल्पतेऽग्निकार्य मनागू ज्वालयितुं (उज्वालयितुं प्रकर्षेण ज्वालयितुं प्रज्वालयितुं राङ्गवृत्तिः स्वतो ज्वलितादी 'कार्य' शरीरमीपत् तापवितुमातापयितुं वा प्रकर्षेण तापयितुं प्रतापयितुं वा अन्येषां वा वचनात् ममैतत्कर्त्तु न कल्पते, यदिवाऽग्निसमारम्भायान्यो वा वक्तुं न कल्पते ममेति । तं चैवं वदन्तं साधुमवगम्य गृहपतिः कदाचिदेतत्कुर्यादित्याह - स्यात् कदाचित्स - परो गृहस्थ एवमुक्तनीत्या वदतः साधोरग्निकार्यमुज्वालय्य प्रज्वालय्य वा कायमातापयेत् प्रतापयेद्वा तच्चोज्वालनातापनादिकं भिक्षुः 'प्रत्युपेक्ष्य' विचार्य स्वसम्मत्या परव्याकरणेनान्येषां वाडन्तिके श्रुत्वा अवगम्य ज्ञात्वा तं गृहपतिमाज्ञापयेत् प्रतिबोधयेत् कया ? - अनासेवनया, यथैतत् ममायुक्तमासेवितुं, भवता तु पुनः साधुभक्त्यनुकम्पाभ्यां पुण्यप्राग्भारोपार्जनमकारीति, ब्रवीमीतिशब्दायुक्तार्थो । विमोक्षाध्ययनस्य तृतीयोद्देशकः परिसमाप्तः । ॥ २७६ ॥ ४. उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेश के गोचरादिगतेन शीताद्यङ्गविकारदर्शनान्यथाभावापन्नस्य गृहस्थस्यासदारेका व्युदस्ता, यदि पुनर्गृहस्थाभावे योषित एवान्यथाभावाभिप्रायेणोपसर्गयेयुः ततो वैहानसगार्द्धपृष्ठादिकं मरणमप्यवलम्वनीयं, कारणाभावे तु तन कार्यमित्येतत्प्रतिपादनार्थमिदमारभ्यत इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - अष्टम अध्ययने चतुर्थ उद्देशक : 'वेहासनादि मरण' आरब्धः, For Parts Only ~267~ विमो० ८ उद्देशकः४ ॥ २७६ ॥ wor
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy