________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [३], मूलं [२१०],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२१०]
दीप
अगणिकायं उजालित्तए वा (पजालित्तए वा) कायं आयावित्तए वा पयावित्तए वा अन्नेसि वा वयणाओ, सिया स एवं वयंतस्स परो अगणिकार्य उज्जालित्ता पजालित्ता कार्य आयाविज वा पयाविज्ज वा, तं च भिक्खू पडिलेहाए आगमित्ता आणविजा
अणासेवणाए तिबेमि (सू० २१०)॥८-३॥ 'तम्' अन्तप्रान्ताहारतया निस्तेजसं निष्किञ्चनं भिक्षणशीलं भिक्षुमतिकान्तसोध्मयौवनावस्थं सम्यक्त्वकाणाभावतया | |४||शीतस्पर्शपरिवेपमानगात्रं उपसङ्कम्य-आसन्नतामेत्य गृहपतिः-ऐश्वर्योष्मानुगतो मृगनाभ्यनुविद्धकश्मीरजबहलरसानुलि-15
प्सदेहो मीनमदागुरुघनसारधूपितरलिकाच्छादितवपुः प्रौढसीमन्तिनीसन्दोहपरिवृतो वातीभूतशीतस्पर्शानुभवः सन् किमयं मुनिरुपहसितसुरसुन्दरीरूपसम्पदो मत्सीमन्तिनीरवलोक्य सात्त्विकभावोपेतः कम्पते उत शीतेनेत्येवं संशयानो
यात्-भो आयुष्मन् ! श्रमण ! कुलीनतामात्मन आविर्भावयन् प्रतिषेधद्वारेण प्रश्नयति-नो भवन्तं ग्रामधाः -विषया र उत्-प्रावल्येन बाधन्ते , एवं गृहपतिनोक्ते विदिताभिप्रायः साधुराह-अस्य हि गृहपतेरात्मसंविच्याऽजनावलोकनाऽऽवि|कृतभावस्यासत्याशङ्काऽभूद् अतोऽहमस्थापनयामीत्येवमभिसन्धाय साधुर्वभाषे-आयुष्मन् ! गृहपते ! 'नो खलु' नैव ग्रामधा मामुराधन्ते, यत्पुनर्वेपमानगात्रयष्टिं मामीक्षांचकृषे तच्छीतस्पर्शविजृम्भितं, न मनसिजविकारः, शीतस्पर्शमहं न खलु शक्नोम्यधिसोढुं, एवमुक्तः सन् भक्तिकरुणारसाक्षिप्तहृदयो ब्रूयात्-सुप्रज्वलितमाशुशुक्षणिं किमिति न सेवसे !,
अनुक्रम [२२३]
--
-
~266~