________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [२००],नियुक्ति: [२७५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
श्रीआचाराङ्गवृत्तिः (शी०)
प्रत सूत्रांक [२००]
॥२६८॥
दीप अनुक्रम २१३]
त्तिबेमि सव्वत्थ समयं पावं, तमेव उवाइक्कम्म एस महं विवेगे वियाहिए, गामे वा | विमो०८ अदुवा रणे नेव गामे नेव रपणे धम्ममायाणह पवेइयं माहणेण मइमया, जामा
दाउद्देशकः१ तिन्नि उदाहिया जेसु इमे आयरिया संबुज्झमाणा समुट्ठिया, जे णिव्वुया पावेहिं
कम्मेहि अणियाणा ते वियाहिया (सू० २००) तद्यथा 'इव' स्याद्वादरूपं वस्तुनो लक्षणं समस्तव्यवहारानुयायि कचिदप्यप्रतिहतं 'भगवता' श्रीवर्धमानस्वामिना प्रवेदितम् , एतद्वाऽनन्तरोक्तं भगवता प्रवेदितमिति, किम्भूतेनेति दर्शयति-आशुप्रज्ञेन, निरावरणत्वात् सततोषयुक्तनेत्यर्थः, किं यौगपद्येन ?, नेति दर्शयति-जानता' ज्ञानोपयुक्तेन, तथा 'पश्यता' दर्शनोपयुक्तेनैतत्प्रवेदितं, यथा नैपामेकान्तवाविना धर्मः स्वाख्यातो भवति, अथवा गुप्तिर्वाग्गोचरस्य-भाषासमितिः कार्येत्येतत्पवेदितं भगवता, यदिवा अस्ति नास्ति ध्रुवाचवादिवादिना वादायोस्थितानां त्रयाणां त्रिपध्याधिकानां ग्रावादुकशतानां बादलब्धिमतां प्रतिज्ञाहेतुदृष्टान्तोपन्यासद्वारेण तदुपन्यस्तदूषणोपन्यासेन च तसराजयापादनतः सम्बगुत्तरं देयम्, अथवा गुप्तिांग्गोचरस्य विधेयेत्येतदहं प्रवीमि, वक्ष्यमाणं चेत्याह-तान् वादिनो वादायोत्थितानेवं ब्रूयाद्न्यथा भवतां सर्वेषामपि पृथिव्यप्तेजोवायुवनस्पत्यारम्भः कृतकारितानुमतिभिरनुज्ञातोऽतः सर्वत्र 'सम्मतम्' अभिप्रेतमप्रतिपिद्धं 'पाप' पापानुष्ठानं, NIR६८॥ मम तु नैतत्सम्मतमित्येतद्दर्शयितुमाह-'तदेव' एतत्पापानुष्ठानमुप-सामीप्येनातिक्रम्य-अतिलध्य यतोऽहं व्यवस्थि
SAREarathinintinational
~2514