________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [१], मूलं [१०८], नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१०८]
दीप अनुक्रम [११२]
श्रीआचा- बुच्चइ, गोयमा! देवा दुविहा-पुचोवधष्णगा य पच्छोववण्णगा य । तत्थ णं जे ते पुन्योववष्णगा ते णं अविसुद्ध- शीतो०३ रावृत्तिःवण्णयरा, जे णं पच्छोववष्णगा ते णं विसुद्धवण्णयरा" एवं लेश्याद्यपीति, च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा"माल्यम्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससा चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चार-131
उद्देशका (शी०)
तिश्च ॥१॥" यतश्चैवमतः सर्वे जरामृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह
पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइम, पास आरंभजं दुक्खमिणंति णञ्चा, माई पमाई पुण एइ गभं, उवेहमाणो सहरूवेसु उज्जू माराभिसंकी मरणा पमुच्चई, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहि, वीरे आयगुत्ते खेयन्ने, जे पजवज्जायसत्थस्स खेयपणे से असत्थस्स खेयन्ने, जे असत्थस्स खेयपणे से पज्जवज्जायसस्थस्स खेयन्ने, अकम्मस्स ववहारो न विजइ, कम्मुणा उवाही जायइ, कम्मं च पडि
लेहाए (सू० १०९) स हि भावजागरस्तैस्तैर्भावस्वापजनितैः शारीरमानसैदुःखैरात्तुरान्-किंकर्त्तव्यतामूढान् दुःखसागरावगाहान् प्राणा- ॥१५५ ॥ नभेदोपचारात् प्राणिनो 'दृष्ट्वा ज्ञात्वाऽप्रमत्तः परिव्रजेद्-उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । भमि त्र-मंता' इ
~250