________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [१९६...],नियुक्ति: [२६०] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१९६]
-
दीप अनुक्रम [२०९]
भावविमोक्षो द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चोपयुक्तो, नोआगमतस्तु द्विधा-देशतः सर्वदातच, तत्र देशतोऽविरतसम्यग्दृष्टिनामाद्यकषायचतुष्कक्षयोपशमाद्देशविरतानामाद्याष्टकषायक्षयोपशमाद्भवति, साधूनां
च द्वादशकषायक्षयोपशमात् क्षपकरेण्यां च यस्य यावन्मात्रं क्षीणं तस्य तत्क्षयादेशविमुक्ततेल्यतः साधवो देशविमुक्ता, भवस्थकेवलिनोऽपि भवोपनाहिसद्भावाद्देशविमुक्ता एव, सर्वविमुक्ताश्च सिद्धा भवेयुः इति गाथार्थः ॥ ननु वन्धपूर्वकत्वामोक्षस्य निगडादिमोक्षवदित्याशङ्काव्यवच्छेदार्थ बन्धाभिधानपूर्वकं मोक्षमाहकम्मयव्वेहि समं संजोगो होइ जो उ जीवस्स । सो बंधो नायब्बो तस्स विओगो भवे मुक्खो ॥ २६१ ॥
कर्मद्रव्यः' कर्मवर्गणाद्रव्यैः 'सम' सार्द्ध यः संयोगो जीवस्य सवन्धः प्रकृतिस्थित्यनुभावप्रदेशरूपो बद्धस्पृष्ट|निधत्तनिकाचनावस्थश्च ज्ञातव्यः, तथैकैको ह्यात्मप्रदेशोऽनन्तानन्तः कर्मपुद्गलैबंद्धः, बध्यमाना अप्यनन्तानम्ता एव, शेषाणामग्रहणयोग्यत्वात्, कथं पुनरष्टप्रकारं कर्म बनातीति चेद्, उच्यते, मिथ्यात्वोदयादिति, उक्कं च-"केहं णं भंते ! जीवा अह कम्मपगडीओ बंधति?, गोअमा! णाणावरणिज्जस्स कम्मस्स उदएणं दरिसणावरणिज्जं कम्मं निअ-| च्छन्ति, दसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं णियच्छन्ति, मिच्छत्तेणं उइन्नेणं एवं खलु जीवे अढकम्मपगडीओ वं
पत्र कथमन्यथा? इत्येवंरूपा. २ क भदन्त । जीवा अष्टकर्मप्रकृतीनन्ति !, गीतम! ज्ञानावरणीयस्य कर्मण उदयेन दर्शनावरणीय कर्म बनन्ति RI(उदयते), दर्शनमोहनीयस्य कर्मण उदयेन मिश्यात्वं चनन्ति (उदयते), मिथ्यावेन अदितेन एवं बळ जीवोऽटकर्मप्रकृतीमाति.
~2364