________________
आगम
(०१)
प्रत
सूत्रांक
[१९४]
दीप
अनुक्रम [२०७]
"
[भाग-2] “आचार” मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [५], मूलं [१९४],निर्युक्ति: [२५२]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचा
॥ २५६ ॥
कण्ठ्यं । स पुनः केषु निमित्तभूतेषु कीर्त्तयेदित्याह - 'स' आगमवित् स्वसमयपरसमयज्ञः 'उत्थितेषु वा' भावोत्थानेन राङ्गवृत्तिः यतिषु, वाशब्दः उत्तरापेक्षया पक्षान्तरद्योतकः, पार्श्वनाथशिष्येषु चतुर्यामोत्थितेष्वेव वर्द्धमानतीर्थाचार्यादिः पश्चयामं (शी०) : धर्म्म प्रवेदयेदिति, स्वशिष्येषु वा सदोत्थितेष्वज्ञात ज्ञापनाय धर्मे प्रवेदयेदिति, 'अनुत्थितेषु वा' आवकादिषु 'शुश्रूष* माणेषु धर्मे श्रोतुमिच्छत्सु गुर्वादेः पर्युपास्ति कुर्वत्सु वा संसारोत्तारणाय धर्म्म प्रवेदयेत् । किम्भूतं प्रवेदयेदित्याह-शॐ मनं शान्तिः, अहिंसेत्यर्थः, तामाचक्षीत, तथा विरतिम्, अनेन च मृषावादादिशेषत्रतसग्रहः, तथा 'उपशमं ' क्रोधजॐ याद्, अनेन चोत्तरगुणसङ्ग्रहः, तथा निर्वृतिः निर्वाणं मूलगुणोत्तरगुणयोरैहिकामुष्मिक फलभूतमाचक्षीत, तथा 'शौचं ' सर्वोपाधिशुचित्वं निर्वाच्यव्रतधारणं, तथा आर्जवं मायावक्रतापरित्यागात्, तथा मार्दवं मानस्तब्धतापरित्यागात्, तथा लाघवं सवाह्याभ्यन्तरग्रन्थपरित्यागात् कथमाचक्षीतेति दर्शयति- 'अनतिपत्य' यथावस्थितं वस्वागमाभिहितं तथाऽनतिक्रम्येत्यर्थः केषां कथयति ? - 'सर्वेषां प्राणिनां दशविधाः प्राणा विद्यन्ते येषां ते प्राणिनस्तेषां सामान्यतः संज्ञिपश्चेन्द्रियाणां तथा 'सर्वेषां भूतानां' मुक्तिगमनयोग्येन भव्यत्वेन भूतानां व्यवस्थितानां तथा 'सर्वेषां जीवानां' संयमजीवितेन जीवतां जिजीविषूणां च, तथा 'सर्वेषां सत्त्वानां' तिर्यङ्नरामराणां संसारे क्लिश्यमानतया करुणास्पदानामेकार्थिकानि वैतानि प्राणादीनि वचनानि इत्यतस्तेषां क्षान्त्यादिकं दशविधं धर्म्म यथायोगं प्रागुपन्यस्तं शान्त्यादिपदाभिहितम् 'अनुविचिन्त्य' स्वपरोपकाराय भिक्षणशीलो भिक्षुर्धर्म्मकथालब्धिमान् 'आचक्षीत' प्रतिपादयेदिति । यथा | च धर्मे कथयेत्तथाऽऽह
Education Internationa
For Parts Only
~ 227~
धुता० ६ उद्देशकः५
।। २५६ ॥
www.ra