________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [५], मूलं [१९४],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [१९४]
दीप अनुक्रम [२०७]
श्रीआचा-15 साधुरनुकूलोपसग्गैरुपसम्गितो दृढधम्र्मेति च कृत्वा वन्दित इति ३, तथा पृथग् विविधा मात्रा येषूपसर्गेषु ते पृथग्वि- 8 धुता०६ राङ्गवृत्तिः मात्राः-हास्यादित्रयान्यतरारम्धा अन्यतरावसायिनो भवन्ति, तद्यथा भगवति सङ्गमकेनेव विमारब्धाः प्रद्वेषेण पर्यव(शी०) सिता इति, मानुषा अपि हास्यप्रद्वेषविमर्शकुशीलप्रतिसेवनाभेदाच्चतुर्दा, तत्र हास्यादेवसेनागणिका क्षुल्लकमुपसर्गयन्ती
पदण्डेन ताडिता राजानमुपस्थिता, क्षुल्लकेन तदाहूतेन श्रीगृहोदाहरणेन राजा प्रतिबोधित इति १, प्रद्वेषागजसुकुमार-18 ॥२५५॥
स्यैव श्वशुरसोमभूतिनेति २, विमर्शाच्चन्द्रगुप्तो राजा चाणाक्यचोदितो धर्मपरीक्षार्थमन्तःपुरिकाभिर्धर्ममावेदयन्तं साधुमुपसर्गयति, साधुना च प्रताव्य ताः श्रीगृहोदाहरणं राज्ञे निवेदितमिति ३, तत्र कुत्सितं शीलं कुशीलं तस्य प्रतिसेवनं कुशीलप्रतिसेवनं तदर्थ कश्चिदुपसर्ग कुर्यात् , तद्यथा-ईर्ष्यालुगृहपर्युषितः साधुश्चतसृभिः सीमन्तिनीभिः प्रोषितभर्तृकाभिः सकलां रजनीमेकैकया प्रतियाममुपसम्गितो न चासौ तासु लुलुभेमन्दरवन्निष्प्रकम्पोऽभूदिति । तैर्यग्योना अपि भयप्रद्वेषाहारापत्यसंरक्षणभेदाचतुर्दुव, तत्र भयात्सर्पादिभ्यः, प्रद्वेषाद्यथा भगवतश्चण्डकौशिकात्, आहारात् सिंहव्याघ्रादिभ्यः, अपत्यसंरक्षणात् काक्यादिभ्य इति । तदेवमुक्तविधिनोपसग्गांपादकत्वाजना लूपका भवन्ति, अथवा
तेषु प्रामादिषु स्थानेषु तिष्ठतो गच्छतो वा स्पर्शा:-दुःखविशेषा आत्मसंवेदनीयाः स्पृशन्ति-अभिभवन्ति, ते चतुर्विधाः 181-तद्यथा-पहनताऽक्षिकणुकादेः पतनता भ्रमिमूर्छादिना स्तम्भनता वातादिना श्लेषणता तालुनः पातादगुल्यादेवों दास्यात्, यदिवा वातपित्तश्लेष्मादिक्षोभात् स्पर्शाः स्पृशन्ति, अथवा निष्किञ्चनतया तृणपदंशमशकशीतोष्णाचापा-I5॥२५५॥ |दिताः सीर-दुःखविशेषाः कदाचिस्पृशन्ति-अभिभवन्ति, तैश्च स्पृष्टः परीपहस्तान् सन्-िदुःखविशेषान् 'धीरः।
~225~