SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [५], मूलं [१९४],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१९४] COM दीप अवन्त्यादयः साधुविहरणयोग्याः अर्द्धपड़िशतिर्देशास्तेषु तदन्तरालेषु वा, तथा ग्रामनगरान्तरे या ग्रामजनपदान्तरे| वा नगरजनपदान्तरे वा उद्याने वा तदन्तरे वा विहारभूमिगतस्य वा गच्छतो वा, तदेवं तस्य भिक्षो मादीनधिशयानस्य कायोत्सर्गादि वा कुर्वत एके कालुष्योपहतात्मानो ये जना लूपयन्तीति लूषका भवन्ति, 'लूप हिंसाया'मित्यस्मात् ल्युद्ध, ते 'सन्ति' विद्यन्ते, तत्र नारकास्तावदुपसर्गकरणं प्रत्यवस्तु, तिर्यगमरयोरपि कादाचित्कत्वान्मानुष्याणा| मेवानुकूलप्रतिकूलसद्भावाजनग्रहणं, यदिवा जायन्त इति जनाः, ते च तिर्यग्नरामरा एव जनशब्दाभिहिताः, ते च जना अनुकूलप्रतिकूलान्यतरोभयोपसर्गापादानेनोपसर्गयेयुरिति, तत्र दिव्याश्चतुर्विधाः, तद्यथा-हास्यात् १ प्रवेषा २ विमर्शात् ३ पृथग्विमात्रातो ४ वा, तत्र केलीकिलः कश्चिद्यन्तरो विविधानुपसर्गान् हास्यादेव कुर्यात्, यथा भिक्षार्थं प्रविष्टैः क्षुलकर्भिक्षालाभार्थं पललविकटतर्पणादिनोपयाचितकं व्यन्तरस्य प्रपेदे, भिक्षावाप्तौ च तद्याचमानस्य कुतश्चिदुपलभ्य विकटादिकं तैहुंढोके, तेनापि केल्यैव ते क्षुल्लकाः क्षीबा इव व्यधाविपत १, प्रद्वेषेण यथा भगवतो माघमासरजन्यन्ते तापसीरूपधारिण्या व्यन्तर्योदकजटाभारवल्कलविषुभिस्सेचनमकारि २, विमर्शाकिमयं दृढधर्मान वेत्यनुकूलप्रतिकूलोपसगैः परीक्षयेत्, यथा संविग्नसाधुभावितया कयाचिढ्यन्तर्या खीवेषधारिण्या शून्यदेवकुलिकावासितः 'पुरछिमेणं फापद निर्मचाण का निर्गधीण वा जाव मगहाओ एत्तए, दक्षिणेक कप्पद निम्गंधाण वा निम्गंधीण या आप कोसंबीमो एसए, पश्चिमेणं जाव थूगाविसभी, उत्तरेणं जाय कुणाला विसओ, ताव मारिए खिसे, नो कप्पद इत्तो याहिं 'ति, अस्यां च आर्यभूमिकायाँ साईपञ्चविंशतिर्जनपदा धर्मक्षेत्राण्यईब्रिाकानि ॥ अनुक्रम [२०७] SAREauratoninternational ~2244
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy