SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१९०],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- राङ्गवृत्तिः धुता०६ उद्देशका सूत्रांक [१९०] ॥२५१॥ दीप अनुक्रम पुनरेतदेवं समर्थयेयुरित्याह-सदसद्विवेको ज्ञानं तस्माद्भष्टा ज्ञानभ्रष्टाः, तथा 'दसणलूसिणोत्ति सम्यग्दर्शनविध्वंसिनोसदनुष्ठानेन स्वतो विनष्टा अपरानपि शङ्कोत्पादनेन सन्मागोक्यावयन्ति ॥ अपरे पुनबाह्यक्रियोपपता अप्यात्मानं | नाशयन्तीत्याह नममाणा वेगे जीवियं विप्परिणामंति पुट्रा वेगे नियति जीवियस्सेव कारणा, निक्खंतपि तेसिं दुन्निक्खंतं भवइ, बालवयणिज्जा हु ते नरा, पुणो पुणो जाई पकम्पिति अहे संभवंता विदायमाणा अहमंसीति विउक्कसे उदासीणे फरुसं वयंति, पलियं प कथे अदुवा पकथे अतहेहि, तं वा मेहावी जाणिज्जा धम्म (सू० १९१) नमन्तोऽप्याचार्यादेव्यतः श्रुतज्ञानार्थं ज्ञानादिभावविनयाभावात् कम्मोदयाद् एके न सर्वे संयमजीवितं 'विप-| |रिणामयन्ति' अपनयन्ति, सच्चरितादात्मानं ध्वंसयन्तीत्यर्थः । किं चापरमित्याह-एके-अपरिकर्मिमतमतयो गौरवत्रिकप्रतिबद्धाः स्पृष्टाः परीपहैर्निवर्तन्ते संयमात् लिङ्गाद्वेति, किमर्थ -जीवितस्यैव-असंयमाख्यस्य कारणात्-निमित्तात् सुखेन वयं जीविष्याम इतिकृत्वा सावद्यानुष्ठानतया संयमानिवर्तन्ते । तथाभूतानां च यत्स्यात्तदाह-तेषां गृहवासान्निएकान्तमपि ज्ञानदर्शनचारित्रमूलोत्तरगुणान्यतरोपघाताहुनिष्क्रान्तं भवति । तद्धर्मणां च यरस्यात्तदाह-हुर्हेती यस्माद- सम्यगनुष्ठानात् दुनिष्क्रान्तास्तस्माद्बालानां-प्राकृतपुरुषाणामपि वचनीयाः-गा बालवचनीयास्ते नरा इति । किं च [२०३] ॥२५ ॥ ~217
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy