________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [३], मूलं [१८७],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
95
प्रत सूत्रांक [१८७]
दीप अनुक्रम [२००]
जहा से दीवे असंदीणे एवं से धम्मे आरियपदेसिए, ते अणवकखमाणा पाणे अणइवाएमाणा जइया मेहाविणो पंडिया, एवं तेसिं भगवओ अणुद्वाणे जहा से दियापोए एवं ते सिस्सा दिया य राओ य अणुपुब्वेण वाइय तिबेमि (सू०१८७) धूता
ध्ययने तृतीयोद्देशकः ॥६-३॥ विरतमसंयमाद् भिक्षणशीलं भिक्षु रीयमाणं' निस्सरन्तमप्रशस्तेभ्योऽसंयमस्थानेभ्यः प्रशस्तेष्वपि गुणोत्कर्षापर्युपरि वर्तमानं चिररात्रं-प्रभूतं कालं संयमे उषितश्चिररात्रोषितस्तमेवंगुणयुक्तम् 'अरतिः' संयमोद्विग्नता 'तत्र तस्मिन् संयमे प्रवर्त्तमानं "कि विधारयेत्' किं प्रतिस्खलयेत् !, किंशब्दः प्रश्ने, किं तथाभूतमपि मोक्षप्रस्थितं प्रणाय्य विषयमरतिविधारयेत, ओमित्युच्यते, तथाहि-दुर्बलान्यविनयवन्ति चेन्द्रियाण्यचिन्त्या मोहशक्तिर्विचित्रा कर्मपरिणतिः किं न कुर्यादिति, उक्तं च-"कम्माणि पूर्ण घणचिकणाई गरुयाई वइरसाराई । णाणहिअपि पुरिसं पंथाओ उप्पह णिति ॥॥" यदिवा किंक्षेपे, किं तथाभूतं विधारयेदरतिः?, नैव विधारयेदित्यर्थः, तथाहि-असौ क्षणे क्षणे विशुद्धतरचरणपरिणामतया विष्कम्भितमोहनीयोदयत्वाल्लघुकमा भवतीति, कुतस्तमरतिवि(न वि)धारयेदित्याह-क्षणे क्षणेऽन्यवच्छे । देनोत्तरोत्तरं संयमस्थानकण्डकं संदधानः सम्यगुत्थितः समुत्थितः उत्तरोत्तरं गुणस्थानकं वा संदधानो यथाख्यातचा
कर्माणि नूनं पनकठोराणि गुरुकानि बसाराणि । हानस्थितमपि पुरुष पथ उत्पयं नयन्ति ॥1॥
SHESELECRAC%
~208~