________________
आगम
(०१)
प्रत
सूत्रांक [ १७२ ] गाथा
१...३
दीप
अनुक्रम
| [१८६...
१९०]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ६ ], उद्देशक [१], मूलं [ १७२ / गाथा - १], निर्युक्ति: [२५२] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
अह पास तेहिं कुलेहिं आयत्ताए जाया, -गंडी अहवा कोढी, रायंसी अवमारियं । काणियं झिमियं चैव, कुणियं खुज्जियं तहा ॥ १ ॥ उदरिं च पास मूयं च, सूणीयं च गिलासणिं । वेवई पीढसपि च, सिलिवयं महुमेहणिं ॥ २ ॥ सोलस एए रोगा अक्खाया अणुपुव्वसो । अह णं फुसंति आयंका, फासा य असमंजसा ॥ ३ ॥ मरणं तेसिं संपेहाए उबवायं चवणं च नच्चा, परियागं च संपेहाए (सू० १७२ ) avari aartणानि च तथा संसारं तत्कारणानि चावबुध्यमानोऽनावारकज्ञानसद्भावाद् 'इहेति मर्त्यलोके मानवेषु विषयभूतेषु धर्ममाख्याति स नरो भवोपग्राहि कर्म्मसद्भावात् मनुष्य भावव्यवस्थितः सन् धर्ममाचष्टे, न पुनयेथा शाक्यानां कुण्यादिभ्योऽपि धर्म्मदेशनाः प्रादुष्ष्यन्ति, यथा वा वैशेषिकाणामुलुकभावेन पदार्थाविर्भावनम्, एवमस्माकं न, कथं?-घातिकर्म्मक्षये तुत्पन्ननिरावरणज्ञानो मनुष्यभावापन्न एव कृतार्थोऽपि सस्वहिताय सदेवमनुजायां पर्षदि कथयतीति । किं तीर्थकर एव धर्म्ममाचष्टे उतान्योऽपि ?, अन्योऽपि यो विशिष्टज्ञानः सम्यकपदार्थपरिच्छेदी स धर्मावि भवनं करोतीति दर्शयितुमाह-यस्यातीन्द्रियज्ञानिनः श्रुतकेवलिनो वा 'इमाः' शस्त्रपरिज्ञायां साधितत्वात् प्रत्यक्षवाचिनेदमाऽभिहिताः 'जातयः' एकेन्द्रियादयः 'सर्वतः सर्वैः प्रकारैः सूक्ष्मवादरपर्याप्तकापर्याप्तकरूपैः सुधु-शङ्कादिव्यु
Eucation Internation
For Parts Only
~180~