________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [१], मूलं [१७१....,नियुक्ति: [२५१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
धुता०६ उद्देशका
राङ्गवृत्तिः
प्रत सूत्रांक [१७१]
दीप अनुक्रम [१८५]
श्रीआचा-1 व्यतिरिक्तं द्रव्यधूतं द्रव्यं च तद्वस्खादि धूतं च रजोऽपनयनार्थ द्रव्यधूतं, आदिग्रहणाद्वृक्षादि फलार्थ, भावधूतं क-
ष्टिविध, तद्विमोक्षार्थं धूयत इति गाथाशकलार्थः ॥ पुनरप्येनमेवार्थ विशेषतः प्रतिपादयितुमाह(शी०) अहियासिनुवसग्गे दिब्वे माणुस्सए तिरिच्छे य । जो विहुणइ कम्माई भावधुयं तं वियाणाहि ॥ २५२॥ ॥२३२॥
अधिकमासह्यात्यर्थं सोढ़वा, कानतिसह्य ?--उपसर्गान, किंभूतान् ?-दिव्यान्मानुपस्तैिरश्चांश्च यः कर्माणि संसाभारतरुवीजानि विधुनाति-अपनयति तनावधुतमित्येयं जानीहि, क्रियाकारकयोरभेदाद्वा कर्मधूननं भावधूतं जानीहीति | भावार्थः ॥ गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम्
ओबुज्झमाणे इह माणवेसु आघाइ से नरे, जस्स इमाओ जाइओ सव्वओ सुपडिलेहियाओ भवंति, आघाइ से नाणमणेलिसं, से किइ तेसिं समुट्टियाणं निक्खित्तदण्डाणं समाहियाणं पन्नाणमंताणं इह मुत्तिमग्गं, एवं (अवि) एगेमहावीरा विप्परिकमंति, पासह एगे अवसीयमाणे अणत्तपन्ने से बेमि, से जहावि (सेवि) कुंमे हरप विणिविटुचित्ते पच्छन्नपलासे उम्मग्गं से नो लहइ भंजगा इव संनिवेसं नो चयंति एवं (अवि) एगे अणेगरूवेहिं कुलेहिं जाया रूवेहिं सत्ता कल्लुणं थणंति नियाणओ ते न लभंति मुक्खं,
॥२३२॥
षष्ठ-अध्ययने प्रथम-उद्देशक: 'स्वजन विधुनन आरब्धः,
~179~