________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [६], मूलं [१६७],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१६७]
दीप अनुक्रम [१८०]]
श्रीआचा-15 तथा च सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम्, एवं च सर्व सर्वस्य कारणं स्यात् , सर्वस्य पूर्वकालक्षणावस्थायि- लोक. ५ रामवृत्तिः
वाद्यत्किञ्चिदेतदिति, किं च-"यज्जातमात्रमेव प्रध्वस्तं तस्य का क्रिया कुम्भे ? । नोत्पन्नमात्रभन्ने क्षिप्तं सन्तिष्ठते वारि (शी०) IPu१॥ कर्तरि जातविनष्टे धर्माधर्मक्रिया न सम्भवति । तदभावे बन्धः को बन्धाभावे च को मोक्षः॥२॥" इ-| ॥२२८॥
त्यादि । बार्हस्पत्यानां तु भूतवादेनात्मपुण्यपापपरलोकाभाववादिनां निर्मर्यादतया जनतातिगानां न्यकारपदव्याधानमनुत्तरमेवोत्तरमिति । अपि च-"अब्रह्मचर्यरक्कैः परदारघर्षणाभिरतैः । मायेन्द्रजालविषयवार्तितमसक्किमप्येतत् ॥१॥" तथा "मिथ्या च दृष्टिर्भवदुःखधात्री, मिथ्यामतिश्चापि विवेकशून्या । धर्माय येषां पुरुषाधमाना, तेषामधर्मो भुवि कीदृशोऽन्यः १ ॥२॥” इत्यनया दिशा सर्वेऽपि तीथिंकवादाः सर्वज्ञवादमनुश्रित्य निराकार्या इति8 स्थितं । तन्निराकरणं च सर्वज्ञप्रवादं निराकार्य च तीर्थिकप्रवादमेभिखिभिः प्रकारैर्जानीयादित्याह-मननं मतिः-ज्ञानं ज्ञानावरणीयक्षयक्षयोपशमान्यतरसझावानन्तरमेव सहसा-तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेन परिच्छिन्द्यात सह वा ज्ञानेन ज्ञेयं सच्छोभनया मिथ्यात्वकलङ्काङ्करहितया मत्याऽवगच्छेत्, खपरावभासकत्वान्मतेरिति, कदाचित्सरव्याकरणेनाप्यवगच्छेत् परः-तीर्थकृत्तस्य तेन वा व्याकरण-यथावस्थितार्थप्रज्ञापनम् आगमः परव्याकरणं तेन वा जानीयात् , तथाऽप्यनवगमेऽन्येषामाचार्यादीनां अन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेत् ॥ अवधार्य च किं कुर्यादित्याह
~171~