________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [६], मूलं [१६७],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
+
प्रत
+
सूत्रांक
[१६७]]
दीप
श्रीआचा
अभिभूय अदक्खू अणभिभूए पभू निरालंबणयाए जे महं अबहिमणे, पवारण पराजवृत्तिः (शी०) वायं जाणिजा, सहसंमइयाए परवागरणेणं अन्नेसि वा अंतिए सुच्चा (सू० १६७)
उद्देशका ॥२२७॥ 'अभिभूय' पराजित्य परीषहोपसर्गान् घातिचतुष्टयं वा तत्त्वमद्राक्षीत् , किं च-नाभिभूतोऽनभिभूतः अनुकूलपति
कूलोपसगैः परतीर्थिकैर्वा, स एवम्भूतः 'प्रभुः' समर्थो निरालम्बनताया नात्र संसारे मातापितृकलत्रादिकमालम्बनहामस्तीति तीर्थकृवचनमन्तरेण नरकादौ पततामित्येवम्भूतभावनायाः समर्थों भवति, कः पुनः परीपहोपसर्गाणां जेता केन-18
चिदनभिभूतो निरालम्बनतायाः प्रभुर्भवति? इत्येवं पृष्टे तीर्थकृत् सुधर्मस्वाम्यादिको वाऽऽचार्योऽन्तेवासिनमाह-याला ६ पुरस्कृतमोक्षो 'महान' महापुरुषो लघुकर्मा ममाभिप्रायान्न विद्यते बहिर्मनो यस्यासावबहिर्मनाः, सर्वज्ञोपदेशवतीति
यावत् , कुतः पुनस्तदुपदेशनिश्चय इति चेदाह-प्रकृष्टो वादः प्रवादः-आचार्यपारम्पर्योपदेशः प्रवादस्तेन प्रवादेन प्रवाद
सर्वज्ञोपदेशं 'जानीयात्' परिच्छिन्द्यादिति । यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपि न तीर्थकृद्धचनाबहिर्मनो विधत्ते, हातीर्थिकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति, कथमित्याह-पवारण पवार्य जाणिजा' प्र-13
कृष्टो वादःप्रवादः-सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन तीर्थिकप्रवाद 'जानीयात्' परीक्षयेत् , तद्यथा-वैशेषिकाः तनु
भुवनकरणादिकमीश्वरकर्तृकमिति प्रतिपन्नाः, तदुक्तम्-"अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयो। ईश्वरप्रेरितो R॥२२७॥ IX गच्छेत्स्वर्ग वा श्वभ्रमेव च ॥१॥" इत्यादिकं प्रवादमात्मीयप्रवादेन पयालोचयेत्, तद्यथा-अभेन्द्रधनुरादीनां विन
अनुक्रम [१८०]]
सरकार
+
+
+
~169~