________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [५], मूलं [१६५],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१६५]
सीमापा-काकरण तहानादिवद्भिनं स्यात्, अथ क्रिया सा यथा कर्तृस्था सम्भवत्येवं कर्मस्थापीत्येवं भेदसम्भवे कुत ऐक्य-1॥ रावृत्तिः मिति यश्चोदयेत्तं प्रति स्पष्टतरमाह-'येन' मत्यादिना ज्ञानेन करणभूतेन क्रियारूपेण वा विविध-सामान्यविशेषाका
उद्देशक:५ (सी) रतया वस्तु जानाति विजानाति स आत्मा, न तस्मादात्मनो भिन्नं ज्ञानं, तथाहि-न करणतया भेदः, एकस्यापि कर्तृ
कर्मकरणभेदेनोपलन्धेः, तद्यथा-देवदत्त आत्मानमात्मना परिच्छिनत्ति, क्रियापक्षे पाक्षिको ह्यभेदो भवताऽप्यभ्युपगत ॥२२६॥ एव, अपि च-'भूतिर्येषां क्रिया सैव, कारक सैव चोच्यत' इत्यादिनैकत्वमेवेति । ज्ञानात्मनोश्चकत्वे यद्भवति तद्दर्श
यितुमाह-तं' ज्ञानपरिणाम 'प्रतीत्य'आश्रित्यात्मा तेनैव 'प्रतिसङ्खचायते' व्यपदिश्यते, तद्यथा-इन्द्रोपयुक्त इन्द्र
इत्यादि, यदिवा मतिज्ञानी श्रुतज्ञानी यावत्केवलज्ञानीति, यश्च ज्ञानात्मनोरेकत्वमभ्युपगच्छति स किंगुणः स्यादि-15 द त्याह-एषः' अनन्तरोक्तया नीत्या यथावस्थितात्मवादी स्यात्, तस्य च सम्यग्भावेन शमितया वा 'पर्यायः' संय
मानुष्ठानरूपो व्याख्यातः । इत्यधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् ॥ लोकसाराध्ययने पञ्चमोद्देशकः ।।
दीप अनुक्रम [१७८]
-
eculasaI उक्तः पञ्चमोद्देशकः, साम्प्रतं षष्ठ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोदेशके हृदोपमेनाचार्येण भाव्य-12 समित्येतदुक्तं, तथाभूताचार्यसंपर्काच कुमार्गपरित्यागो रागद्वेषहानिश्चावश्यंभाविनीत्यतस्तत्प्रतिपादनसम्बन्धेनागतस्या
स्योद्देशकस्यादिसूत्रम्
॥
२६॥
पंचम-अध्ययने षष्ठ-उद्देशक: 'उन्मार्गवर्जन' आरब्धः,
~167~