________________
आगम
(०१)
प्रत
सूत्रांक
[१६३ ]
दीप
अनुक्रम [१७६ ]
29
[भाग-2] “आचार”मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [ ५ ], मूलं [१६३],निर्युक्तिः [२४९]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
॥ २२४ ॥
श्रीआचा क्षया, असम्यगूपर्यालोचनतयाऽशुद्धाध्यवसायतयेतियावत्, 'बद्यथा शङ्कयेत्तत्तथैव समापद्येते 'ति वचनादिति ६ ॥ यदिवा राङ्गवृत्तिः – “समिबंति मन्नमाणस्स” इत्याद्यन्यथा व्याख्यायते - शमिनो भावः शमिता 'इतिः' उपप्रदर्शने तामेतां शमितां मन्य(शी०) ४ मानस्य शुभाध्यवसायिनः 'एकदे'त्युत्तरकालमपि शमितैव भवति-उपशमवत्तैवोपजायते, अन्यस्य तु शमितामपि मन्यमानस्य कषायोदयादशमितोपजायत इति, अनया दिशोत्तरभङ्गेष्वपि सम्यगुपयुज्यायोज्यमिति । तदेवं सम्यगसम्यगित्येवं पर्यालोचयन्नपर स्थाप्युपदेशदानायालमिति, आह च-आगमपरिकम्मितमतित्वाद्यथावस्थितपदार्थस्वभावदर्शितया सम्यगसम्यगिति चोत्प्रेक्षमाणः-पर्यालोचयन्नपरमनुत्प्रेक्षमाणं गडरिकायूथप्रवाहप्रवृत्तं गतानुगतिकन्यायानुसारिणं शङ्कया * वाऽपधावन्तं ब्रूयाद्, यथा- 'उत्प्रेक्षस्व' पर्यालोचय सम्यग्भावेन माध्यस्थमवलम्ब्य किमेतदर्हदुक्तं जीवादितत्त्वं घटामियहोश्चिनेत्यक्षिणी निमील्य चिन्तयेति भावः । यदिवा उत्प्रेक्षमाणः संयममुत्- प्राबल्येनेक्षमाणः- संयमे उद्यच्छन्ननुलेक्षमाणं ब्रूयात्, यथा-सम्यग्भावापन्नः सन् संयममुत्प्रेक्षस्व-संयमे उद्योगं कुरु । किमवलम्ब्येत्याह-' इत्येवं' पूर्वोकेन प्रकारेण 'तत्र' तस्मिन् संयमे 'सन्धिः' कर्म्मसन्ततिरूपो 'शोषितः' क्षपितो भवति, यदि संयमे सम्यग्भावे वोलेक्षणं स्यात्, नान्यथेति । सम्यगुत्प्रेक्षमाणस्य च यत्स्यात्तदाह - 'से' तस्य सम्यगुस्थानेनोत्थितस्य निःशङ्कस्य श्रद्धावतः स्थितस्य गुरुकुले गुरोराज्ञायां वा या गतिर्भवति-या पदवी भवति तां सम्यगनुपश्यत यूयं तद्यथा-सकललोक श्लाध्यता ज्ञानदर्शनस्थैर्य चारित्रे निष्प्रकम्पता श्रुतज्ञानाधारता च स्यादिति, यदिवा स्वर्गापवर्गादिका गतिः स्यात्, तां पश्यतेति सम्बन्धः, अथवा उत्थितस्य- संयमोद्योगवतः तदभावेन च स्थितस्य पार्श्वस्थादेर्गतिं सकलजनोपहा स्वरूपामधमस्थान
For Parks Use Only
~163~
लोक० ५ उद्देशक:५
॥ २२४ ॥
org