________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [३], मूलं [१५१],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
श्रीआचा- राङ्गवृत्तिः (शी०) ॥२०९॥
[१५१]
दीप अनुक्रम [१६४]
झोषित:-क्षपितः अतो य एव तीर्थकृद्भिर्द्धर्मोऽभिहितः स एव मोक्षमार्गों नापर इत्येतदेवाह-यथाऽत्र मया सन्धि- लोक०५ Pोपितः एवमन्यत्र-अन्यतीर्थिकप्रणीते मोक्षमार्गे सन्धिः कर्मसन्ततिरूपः दुोप्यो भवति-दुःक्षयो भवति, असमीची-1
उद्देशकः३ नतया तदुपायाभावाद्, यदि नाम भगवताऽत्र कर्मसन्धिोषितस्ततः किमित्याह-यस्मादस्मिन्नेव मार्गे व्यवस्थितेन मयाऽपि विकृष्टतरेण तपसा कर्म क्षपितं ततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्य 'नो निहन्यात्' नो निगूह-| येद् अनिगृहितबलवीर्यो भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितकोपदेशदायीत्येतद्वीरवर्द्धमानस्वाम्याह, सुधर्मस्वामी स्वशिष्याणां कथयति स्म ॥ कश्चैवम्भूतः स्यादित्याह
जे पुखुट्राई नो पच्छानिवाई, जे पुवुदाई पच्छानिवाई, जे नो पुवुटायी नो पच्छानिवाई, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति । (सू० १५२) यः कश्चिद्विदितसंसारस्वभावतया धर्मचरणैकमवणमनाः पूर्व-प्रवज्याऽयसरे संयमानुष्ठानेनोत्थातुं शीलमस्येति पूर्वो-16 स्थायी पश्चाच श्रद्धासंवेगतया विशेषेण बर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति विगृह्य णिनिः निपतन || दावा निपातः सोऽस्यास्तीति निपाती, सिंहतया निष्क्रान्तः सिंहतया विहारी च गणधरादिवत् प्रथमो भङ्गः । द्वितीय-18 |भर सूत्रेणैव दर्शयन्नाह-पूर्वमुत्थातुं शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथाविधभवितव्यतानियो- २० गात्पश्चान्निपाती स्थात्, नन्दिषेणवत्, कश्चिद्दर्शनतोऽपि गोठामाहिलवदिति । तृतीयभङ्गस्य चाभावादनुपादानं,
~133~