SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [१], मूलं [१४०...],नियुक्ति : [२४१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१४०]] दीप श्रीआचा- उत्तमसुखं तेन वरिष्ठा-वरतमा, तत्साधनानि च गाथाशकलेन दर्शयति–साधनकानि' प्रकृष्टोपकारकाणि ज्ञानदर्शनसंराङ्गवृत्तिःशयमतपसि, तसिख भावसारे सिद्धाख्यफलसाधने ज्ञानादिके प्रकृतं ज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इति|H (सी०) उद्देशकार गाधार्थः । तस्यैव ज्ञानादेः सिक्युपायस्य भावसारतां प्रतिपादयन्नाह॥१९७॥ लोगंमि कुसमएसु य कामपरिग्गहकुमग्गलग्गेसुं । सारो हु नाणदंसणतवचरणगुणा हियट्ठाए ॥२४२॥ 'लोके' गृहस्थलोके कुत्सिताः समयाः कुसमयाः तेषु च, किम्भूतेषु-कामपरिग्रहेग ये कुत्सिता मार्गास्तेषु लग्नेषु, हुहेतौ, यस्माल्लोकः कामपरिग्रहामही गृहस्थभावमेव प्रशंसति, वक्ति च-गृहाश्रमसमो धर्मों, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पापण्डमाश्रिताः ॥१॥ गृहाश्रमाधाराश्च सर्वेऽपि पाषण्डिनः इत्येवं महामोहमोहितइच्छामदनकामेषु प्रवर्तते, तथा तीथिका अप्यनिरुद्धेन्द्रियप्रसरा द्विरूपकामाभिध्वङ्गिणः इत्यतस्तेषु सारो ज्ञानदर्शनतपश्चरणगुणा, उत्तमसुखवरिष्ठसिद्धिहेतुत्वात्, हिता-सिद्धिस्तदर्थत्वादिति गाथार्थः ॥ यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मात्किं कर्त्तव्यमित्याह चइऊणं संकपयं सारपयमिणं दढेण चित्तब्वं । अत्थि जिओ परमपयं जयणा जा रागदोसेहिं ॥ २४३ ॥ 'त्यक्त्वा' प्रोग्य, किंतता-शापद' किमेतन्मदारब्धमनुष्ठानं निष्फलं स्थादित्येवम्भूतो विकल्पः शङ्का तस्याः। पद-निमित्तकारणं तबाईलोक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेषु या संशीतिः-सन्देह इत्येतद्रूपं तच्छ अनुक्रम [१५३] RKOT ~109~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy