________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [४], मूलं [१३७],नियुक्ति: [२३४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
-NE*
सम्ब०४
प्रत
उद्देशका
(शी.)
सूत्रांक
5
-E
[१३७]
R
दीप
श्रीआचा-राणां मार्ग प्रतिपन्नः मांसशोणितयोरपनेता मुमुक्षूणामादानीयो-माह्य आदेयवचनश्च व्याख्यात इति। कश्चैवम्भूत इत्याह रावृत्तिः 81-जे धुणाई' इत्यादि, 'ब्रह्मचर्ये संयमे मदनपरित्यागे वोषित्वा यः 'समुच्छ्रयं' शरीरकं कर्मोपचयं वा तपश्चरणा
दिना 'धुनाति' कृशीकरोति स आदानीय इति विविधमाख्यातो व्याख्यात इति सम्बन्धः । उक्का अप्रमत्तार, तद्विध॥ १९ ॥ शर्मणस्तु प्रमत्तानभिधिरसुराह
नित्तेहिं पलिच्छिन्नेहिं आयाणसोयगढिए बाले, अब्बोच्छिन्नबंधणे अणभिकंतसंजोए
तमंसि अवियाणओ आणाए लंभो नत्थि तिबेमि ( सू० १३८) नयंत्यर्थदेशम्-अर्थक्रियासमर्थमर्थमाविर्भावयन्तीति नेत्राणि-चक्षुरादीनीन्द्रियाणि तैः परिच्छिन्नः यथास्वं विषयग्रहणं प्रति निरुद्धैः समिरादानीयोऽपि भूत्वोषित्वा ब्रह्मचर्ये पुनर्मोहोदयादादानस्रोतोगृद्धः-आदीयते-सावद्यानुष्ठानेन स्वीक्रि-1 यत इत्यादानं-कर्म संसारबीजभूतं तस्य स्रोतांसि-इन्द्रियविषया मिथ्यात्वाविरतिप्रमादकपाययोगा वा तेषु गृद्धः
अभ्युपपन्नः स्यात्, कोऽसौ-यालः' अज्ञः रागद्वेषमहामोहाभिभूतान्तःकरणः। यश्चादानस्रोतोगद्धः स किम्भूतः स्यादिसत्याह-'अब्बोच्छिन्नबंधणे' इत्यादि, अव्यवच्छिन्नं जन्मशतानुवृत्ति बन्धनम्-अष्टप्रकारं कर्म यस्य स तथा, किं च
-अणभिकत' इत्यादि, अनभिकान्त:--अनतिलद्धितः संयोगो धनधान्य हिरण्यपुत्रकलबादिकृतोऽसंयमसंयोगो वा हायेनासावनभिकान्तसंयोगः तस्य चैवम्भूतस्येन्द्रियानुकूल्यरूपे मोहात्मके वा तमसि वर्तमानस्यात्महितं मोक्षोपायं वाऽ
**09
अनुक्रम [१५०]
*
||॥१९
॥
~1014