________________
१४७
-वचनं
१७३
०६३
१७९
मूलाङ्का: ५५२ आचाराङ्ग सूत्रस्य विषयानुक्रम भाग-१ एवं २ नियुक्ति गाथा: ३५६ मलाक: विषय: | पृष्ठांक | मूलांक:
विषय: पृष्ठांक | मुलांक:
विषयः
पृष्ठांक: श्रुतस्कंध- १ ०१२ १४३ --उद्देशकः २ धर्मप्रवादीपरीक्षणं
| २२० ।--उद्देशक:३अंगचेष्टाभाषितः ** अध्ययनं १ शस्त्रपरिज्ञा ०३०
| -उद्देशक: ३ निरवदयतप:
२२४ -उद्देशक: ४ वेहासनादिमरणं ००१ --उद्देशक: १ जीवअस्तित्वं
०३२ १५० |--उद्देशक: ४ संयमप्रतिपादनं
२२९ --उद्देशक: ५ ग्लानभक्तपरिज्ञा ०१४ | --उद्देशकः २ पृथ्विकाय
२३१ --उद्देशक: ६ इंगितमरणं --उद्देशक:३अप्कायः | ०९२ ** | अध्ययनं ५ लोकसार:
२३६ । --उद्देशक:७ पादपोपगमनमरणं ०३२ | --उद्देशक: ४ अग्निकाय: १५४ | --उद्देशक: १ एकचर्या
२४० -उद्देशक: ८ उत्तममरणविधि: ०४० --उद्देशक: ५ वनस्पतिकाय: १५९ | --उद्देशक: २ विरतमुनि
अध्ययनं ९ उपधानश्रुतं ०४९ --उद्देशक: ६ त्रसकाय: | १६४ --उद्देशक: ३ अपरिग्रह
२६५ -उद्देशक: १ चर्या: ०५६ | --उद्देशकः ७ वायकायः १६९ --उद्देशक: ४ अव्यक्त:
૨૮૮ | --उद्देशक: २ शय्या: ** अध्ययनं २ लोकविजयः
|--उद्देशकः ५ हृदोपम:
| --उद्देशक: ३ परिषहः --उद्देशक: १ स्वजन: | --उद्देशक: ६ कमार्गत्याग:
--उद्देशक: ४ रोगातंक: ०७३ --उद्देशक: २ अदृढत्वम् ** अध्ययनं ६ दयुतं
श्रुतस्कंध-२ | --उद्देशक: ३ मदनिषेध: १८६ | --उद्देशक: १ स्वजनविधननं
चुडा-१ ०८४ | --उद्देशक: ४ भोगासक्ति :
|--उद्देशक: २ कर्मविधुननं
** | अध्ययनं १ पिण्डैषणा ०८८ |--उद्देशकः ५ लोकनिश्रा १९८ --उद्देशक: ३ उपकरण एवं
३३५ - (उद्देशका: १...११) ०९८ --उद्देशक: ६ अममत्वं
शरीर-विधननं
आहारग्रहण विधि: एवं निषेध: ** | अध्ययनं ३ शीतोष्णीयं २०१ |--उद्देशक: ४ गौरवत्रिकविधननं
आहारार्थे गमनविधि:,सइखडी१०९ --उद्देशक: १ भावस्प्त : २०७ | --उद्देशक: ५ उपसर्ग-सन्मान .
दोषः,पानकग्रहण विधि:,भोजन ११५ --उद्देशकः २ दुःखानुभव:
विधुननं
ग्रहण विधि:, इत्यादिः। १२५ --उद्देशक: ३ अक्रिया +-+ ___“अध्ययनं ७ व्यच्छिनम्"
| अध्ययनं २ शय्यैषणा १३४ --उद्देशक: ४ कषायवमनं ** | अध्ययनं ८ विमोक्षं
३९८ - (उद्देशका: १...३) ** अध्ययनं १ सम्यक्त्वं २१० --उद्देशक: १ कशीलपरित्याग: ।
शय्या-वसति ग्रहणे निषेध: व १३९ | --उद्देशकः १ सम्यकवादः २१५ --उद्देशक: अकल्प्य परित्याग:
| विधि:, संस्तारक प्रतिमा पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[०१], अंग सूत्र-[०१] “आचार” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
مواه
१९४
[9]