________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१४], नियुक्ति: [१०५] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[१४]
दीप
अनुक्रम
टादिचक्राणामुद्धिमूले वा यो लोहमयः पट्टो दीयते स द्रव्यातः, भावार्तस्तु द्विधा-आगमतो नोआगमतश्च, तत्रागमतो। ज्ञाता-आपदार्थज्ञस्तत्र चोपयुक्तो, नोआगमतस्तु औदयिकभाववर्ती रागद्वेषग्रहपरिगृहीतान्तरात्मा मियविप्रयोगादिदुःखसङ्कटनिमग्नो भावार्त्त इति व्यपदिश्यते, अथवा शब्दादिविषयेषु विषविपाकसदृशेषु तदाकाद्विस्वाद्धिताहितविचारशून्यमना भावार्तः कर्मोपचिनोति, यत उक्तम्-"सोइंदियवसट्टे णं भंते! जीवे किं बंधइ? किं चिणाइ! किं उवचिणाइ?, गोयमा! अह कम्मपगडीओ सिढिलबंधणवद्धाओ घणियबंधणबद्धाओ पकरेइ, जाव अणादियं च णं अणवदग्गं दीहमद्धं चाउरन्तसंसारकन्तारमणुपरियट्टई" एवं स्पर्शनादिप्वयायोजनीयम्, एवं क्रोधमानमायालोभदर्शनमोहनीयचारित्रमोहनीयादिभिर्भावार्ताः संसारिणो जीवा इति, उक्तं च-"रागहोसकसाएहिं, इंदिएहि य पञ्चहिं । दुहा वा मोहणिज्जेण, अट्टा संसारिणो जिया ॥१॥" यदिवा ज्ञानावरणीयादिना शुभाशुभेनाष्टप्रकारेण कर्मणाऽऽत्तेंः, कः पुनरेवंविध इत्यत्राह-लोकयतीति लोक-एकद्वित्रिचतुष्पञ्चेन्द्रियजीवराशिरित्यर्थः, अन लोकशब्दस्य नामस्थापनाद्रव्यक्षेत्र-1 | कालभवभावपर्यायभेदादष्टधा निक्षेपं प्रदर्याप्रशस्तभावोदयवर्त्तिना लोकेनेहाधिकारो वाच्यः, यस्माद्यावानातः स सर्वोsपि परियूनो नाम परिपेलवो निस्सारः औपशमिकादिप्रशस्तभावहीनोऽव्यभिचारिमोक्षसाधनहीनो वेति, स च द्विधाद्रव्यभावभेदात् , तत्र सचित्तद्रव्यपरियूनो जीर्णशरीरः स्थविरका जीर्णवृक्षो वा, अचित्तद्रव्यपरिघुनो जीर्णपटादिः,
थोत्रेन्द्रियवशातौ भदन्त ! जीवः किं बध्नाति ? किं चिनोति ! किमुपचिनोति !, गौतम ! अ कर्मप्रकृतीः शिथिलबन्धनबद्धा गाडवन्धनश्रद्धाः प्रकरोति, पायावदनादिकमनवनवानं दीर्घावानं चातुरन्तसंसारकान्तारमनुपर्यटति. २ रागद्वेषकषायैरिन्द्रियैव पचभिः । द्विषा मोहनीवेन वा आततः संसारिणो जीवाः ॥ १॥
[१४]
[80]