________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति :+वृत्ति :)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३...], नियुक्ति : [१००] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१३]
दीप अनुक्रम [१३]
जातीति । एतच्च गाथाद्वयं सूत्रोपात्तार्थानुसार्यपि वधद्वाराषसरे नियुक्तिकृताऽभिहितं, तस्य स्वयमेवोपात्तत्वेन तव्याख्या
नस्य न्याय्यत्वात्, तच्चेदं सूत्रम् 'लज्जमाणा पुढो पास अणगारा मोत्ति एगे पवयमाणे'त्यादि । अयं च वधः कृतका-४ रितानुमतिभिर्भवतीति तदर्थमाह
केई सयं वहंती केई अन्नेहिँ उ वहाविती । केई अणुमन्नंती पुढविकायं वहेमाणा ॥ १०१॥ सष्टा, तद्वधे अन्येषामपि तदाश्रितानां वधो भवतीति दर्शयितुमाहजो पुढवि समारंभइ अन्नेवि य सो समारभइ काए। अनियाए अनियाए दिस्से य तहा अदिस्से य॥१०॥ Bा यः पृथ्वीकार्य 'समारभते' व्यापादयति सः 'अन्यानपि' अप्कायद्वीन्द्रियादीन् 'समारभते' व्यापादयति उदुम्बरव-10 ६ टफलभक्षणप्रवृत्तः तत्फलान्त प्रविष्टत्रसजन्तुभक्षणवदिति, तथा 'अणियाए य नियाईत्ति अकारणेन कारणेन च,
यदिवाऽसङ्कल्पेन सङ्कल्पेन च पृथिवीजन्तून् समारभते तदारम्भवांश्च 'दृश्यान् दर्दुरादीन् 'अदृश्यान्' पनकादीन् । 8'समारभते' व्यापादयतीत्यर्थः । एतदेव स्पष्टतरमाह
पुढविं समारभंता हणंति तनिसिए य बहुजीवे । सुहुमे य बायरे य पज्जते या अपज्जत्ते ॥ १०३॥ सष्टा, अन्न च सूक्ष्माणां वधः परिणामाशुद्धत्वात्तद्विषयनिवृत्त्यभावेन द्रष्टव्य इति ॥ विरतिद्वारमाहएवं वियाणिऊणं पुढवीए निक्खिवंति जे दंडं। तिविहेण सव्वकालं मणेण वायाए कारणं ॥ १०४ ॥ 'एवमि'स्युक्तप्रकारानुसारेण पृथिवीजीवान् विज्ञाय तद्वधं बन्धं च विज्ञाय पृथिवीतो निक्षिपन्ति ये दण्ड-पृथिवी-14
[78]