________________
आगम (०१)
[भाग-1] “आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३...], नियुक्ति: [८७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१३]
दीप अनुक्रम [१३]
पत्थेण व कुडवेण व जह कोइ मिणिज्ज सम्बधन्नाई। एवं मविजमाणा हवंति लोया असंखिज्जा ॥ ८७॥ l यथा प्रस्थादिना कश्चित्सर्वधान्यानि मिनुयाद, एवमसद्धावप्रज्ञापनाङ्गीकरणाल्लोकं कुडवीकृत्याजघन्योत्कृष्टावगाह-I नान् पृथिवीकायिकजीवान् यदि मिनोति ततोऽसंख्येयान् लोकान् पृथिवीकायिकाः पूरयन्ति ॥ पुनरपि प्रकारान्तरेण परिमाणमाह
____ लोगागासपएसे इकिकं निक्खिये पुढविजीवं । एवं मविजमाणा हवंति लोआ असंखिज्जा ॥८॥ | स्पष्टा ॥ साम्प्रतं कालतः प्रमाणं निर्दिदिक्षुः क्षेत्रकालयोः सूक्ष्मवादरत्वमाह
निउणो उ होइ कालो तत्तो निउणयरयं हवइ खित्तं । अंगुलसेढीमिते ओसप्पिणीओ असंखिज्जा ॥ ८९॥
'निपुणः' सूक्ष्मः कालः' समयात्मकः, ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतोऽङ्गुलीश्रेणिमात्रक्षेत्रप्रदेशानां समयापहारे-13 kणासंख्येया उत्सपिण्यवसपिण्योऽपक्रामन्तीत्यतः कालात् क्षेत्रं सूक्ष्मतरम् ॥ प्रस्तुतं कालतः परिमाणं दर्शयितुमाह
| अणुसमयं च पवेसो निक्खमणं चेव पुढविजीवाणं । काए कायटिझ्या चउरो लोया असंखिज्जा ॥९॥ MI तत्र जीवाः पृथिवीकायेऽनुसमयं प्रविशन्ति निष्कामन्ति च, एकस्मिन् समये कियतां निष्क्रमः प्रवेशश्च १-२, तथा|| दिविवक्षिते च समये कियन्तः पृथिवीकायपरिणताः सम्भवन्ति ३, तथा कियती च कायस्थिति ४ रित्येते चत्वारो वि-1||
कल्पाः कालतोऽभिधीयन्ते, तत्रासंख्येयलोकाकाशप्रदेशपरिमाणाः समयेनोत्पद्यन्ते विनश्यन्ति च, पृथिवीत्वेन परि
पृथिवीकायिकस्य परिमाण:
[74]