________________
आगम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [१३...], नियुक्ति: [८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१३]
अध्ययन १ शकार
॥३१॥
दीप अनुक्रम [१३]
श्रीआचा-माचिह्नमस्त्येव, अव्यक्तचेतनानां हि सम्भावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्येति, वनस्पतेश्च चैतन्य राङ्गवृत्तिःविशिष्टर्नुपुष्पफलप्रदत्वेन स्पष्टं साधयिष्यते च, ततोऽव्यक्कोपयोगादिलक्षणसद्भावात् सचित्ता पृथिवीति स्थितम् ॥ (शी०) ननु चाश्मलतादेः कठिनपुद्गलात्मिकायाः कथं चेतनत्वमित्यत आह
अट्ठी जहा सरीरंमि अणुगयं चेयणं खरं दिहुँ । एवं जीवाणुगयं पुढविसरीरं खरं होइ ।। ८५॥ यथाऽस्थि शरीरानुगतं सचेतनं खरं दृष्टम् , एवं जीवानुगतं पृथिवीशरीरमपीति ॥ साम्प्रतं लक्षणद्वारानन्तरं परिमाणद्वारमाह
जे पायरपज्जत्ता पयरस्स असंखभागमित्ता ते । सेसा तिन्निवि रासी वीसुं लोया असंखिज्जा ॥८६॥
तत्र पृथिवीकायिकाश्चतुर्दा, तद्यधा-बादराः पर्याप्ता अपर्याप्ताश्च तथा सूक्ष्मा अपर्याप्ताः पर्याप्ताच, तत्र ये बादराः पर्याप्तकास्ते संवर्तितलोकमतरासंख्येयभागमात्रवर्तिप्रदेशराशिप्रमाणा भवन्ति, शेषास्तु त्रयोऽपि राशयः प्रत्येकमसंख्येयानां लोकानामाकाशप्रदेशराशिप्रमाणा भवन्ति, यथानिर्दिष्टक्रमेण चैते यथोत्तरं बहुतराः, यत उक्तम्-"सब्बत्थोवा चादरपुढविकाइया पजत्ता, बादरपुढविकाइया अपज्जत्ता असंखेजगुणा सुहुमपुढविकाइया अपज्जत्ता असंखेज|गुणा सुहुमपुढविकाइया पज्जत्ता असंखेजगुणा" ॥ प्रकारान्तरेणापि राशित्रयस्य परिमाणं दर्शयितुमाह
सर्वस्तोका पादरपृथ्वी कायिकाः पर्याप्ताः पादरपृथ्वीकायिका अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वीकाविकाः अपर्याप्ता असंख्येयगुणाः सूक्ष्मपृथ्वीकाविकाः पर्याप्ता असंख्येयगुणाः.
1॥३१॥
525
पृथिवी आदि कायिकानाम् लक्षणा:, पृथिवीकायिकस्य परिमाण:
[73]