________________
आगम (०१)
“आचार" - अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [७], नियुक्ति: [६६] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित.....आगमसूत्र-[१], अंग सूत्र-[१] “आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[७]
दीप
अनुक्रम
श्रीआचा- पस्यास्तित्वावगतिरावेदिता भवति, सा च नैकान्तक्षणिकनित्यवादिना सम्भवतीत्यतोऽनेन ते निरस्ता:, क्रियापरिणा- अध्ययनं१ राङ्गवृत्तिः । मेनात्मनः परिणामित्वाभ्युपगमादिति, एतदनुसारेणैव सम्भवानुमानादतीतानागतयोरपि भवयोरात्मास्तित्वमवसे यम् ।। (शी०) यदिवा-अनेन क्रियाप्रवन्धप्रतिपादनेन कर्मण उपादानभूतायाः क्रियायाः स्वरूपमावेदितमिति ॥ ६ ॥ अथ किमेतावत्याउद
उद्देशकः१ एव क्रिया उतान्या अपि सन्तीति, एता एवेत्याह॥२३॥
एयावंति सव्वावंति लोगसि कम्मसमारंभा परिजाणियव्वा भवंति (सू०७) एतावन्तः सर्वेऽपि 'लोके' प्राणिसङ्घाते 'कर्मसमारम्भाः' क्रियाविशेषा ये प्रागुक्ताः, अतीतानागतवर्तमानभेदेन || कृतकारितानुमतिभिश्च अशेषक्रियानुयायिना च करोतिना सर्वेषां सङ्ग्रहादिति, एतावन्त एव परिज्ञातव्या भवन्ति नान्य || इति । परिज्ञा च ज्ञप्रत्याख्यानभेदाद्विधा, तत्र ज्ञपरिज्ञयाऽऽत्मनो बन्धस्य चास्तित्वमेत्यवभिरेव सर्वैः कर्मसमारम्भैज्ञात भवति, प्रत्याख्यानपरिज्ञया च सर्वे पापोपादानहेतवः कर्मसमारम्भाः प्रत्याख्यातव्या इति । इयता सामान्येन जीवास्तित्वं प्रसाधितमधुना तस्यैवात्मनो दिगादिभ्रमणहेतूपदर्शनपुरस्सरमपायान् प्रदर्शितुमाह-यदिवा यस्तावदात्मकर्मा| दिवादी स दिगादिभ्रमणान्मोक्ष्यते, इतरस्य तु विपाकान् दर्शयितुमाहअपरिणायकम्मा खलु अयं पुरिसे जो इमाओ दिसाओ अणुदिसाओ अणुसंचरइ,
का॥२३॥ सब्बाओ दिसाओ सव्वाओ अणुदिसाओ साहेति (सू०८)
(७)
कर्मबंध परिज्ञा,
[57]