________________
गम (०१)
[भाग-1] “आचार” – अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [१], नियुक्ति: [३७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित......आगमसूत्र-[१], अंग सूत्र-[१] "आचार" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
अध्ययन
सत्राक
उद्दशका
4500-5545%
दीप
श्रीआचा- ॥सुयं मे आउस ! तेणं भगवया एवमक्खायं-इहमेगेसिं णो सण्णा भवइ (सू०१) राङ्गवृत्तिः (शी०)
सुत्तं अहहि य गुणेहि उववेयं ॥१॥ इत्यादि, तच्चेदं सूत्रम्-'सुर्य मे आउसं ! तेणं भगवया एवमक्खायं-इहमेगेसिं णो| सण्णा भवति' अस्य संहितादिक्रमेण व्याख्या-संहितोच्चारितैव, पदच्छेदस्त्वयम्-श्रुतं मया आयुष्मन् ! तेन भगवता एवमाख्यातम्-इह एकेषां नो संज्ञा भवति । एक तिङन्तं शेषाणि सुवन्तानि, गतः सपदच्छेदः सूत्रानुगमः, साम्प्रतं सूत्रपदार्थः समुन्नीयते-भगवान् सुधर्मस्वामी जंबूनाम्न इदमाचष्टे यथा-'श्रुतम्' आकर्णितमवगतमवधारितमितियावद्, अनेन स्वमनीषिकाव्युदासो, 'मयेति साक्षान्न पुनः पारम्पर्येण 'आयुष्मन्निति जाल्यादिगुणसंभवेऽपि दीपोंयुष्कत्वगुणोपादानं दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात्, इहाचारस्य व्याचिख्यासितत्वात्तदर्थस्य च तीर्थकृत्प्रणी
तत्वादिति सामर्थ्यप्रापितं तेनेति तीर्थकरमाह, यदि वा-आमृशता भगवत्पादारविन्दम्, अनेन विनय आवेदितो दभवति, आवसता वा तदन्तिक इत्यनेन गुरुकुलवासः कर्तव्य इत्यावेदितं भवति, एतच्चार्थद्वयं 'आमुसंतेण आवसंते-15 माणे'त्येतसाठान्तरमाश्रित्यावगन्तव्यमिति, भगवते'ति भगः-ऐश्वर्यादिषडर्धात्मकः सोऽस्यास्तीति भगवान् तेन, 'एव'मिति वक्ष्यमाणविधिना 'आख्यात'मित्यनेन कृतकत्वब्युदासेनार्धरूपतया आगमस्य नित्यत्वमाह, 'इहे'ति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आख्यातमितिसंबन्धो, यदि वा-'इहे'ति संसारे 'एकेषां' ज्ञानावरणीयावृतानां प्राणिनां 'नो संज्ञा
१ चूभिप्रायेण द्वितीयसूत्रावतरणमेतत्. २ पत्तेयं पत्तेयं (गणहरा) सित्सेहिं पजुवासिजमाणा एवं भगति-'सुर्य मे (इति चूर्णि:).
अनुक्रम [१]
११॥
सूत्राधिकारे प्रथमं सूत्रम्
[33]